दुबई, एकस्मिन् महत्त्वपूर्णे निर्णये अन्तर्राष्ट्रीयक्रिकेटपरिषद् मंगलवासरे विश्वकपक्रीडायां महिलानां महिलानां च समानपुरस्कारधनस्य घोषणां कृतवती, यत् आगामिमासस्य महिलानां टी-२० शोपीस् इत्यस्मात् आरभ्य, यस्य पर्सः आश्चर्यजनकरूपेण २२५ प्रतिशतं वर्धितः अस्ति, ७.९५ मिलियन अमेरिकीडॉलर् यावत् .

महिलानां टी-२० विश्वकपस्य विजेतारः अस्मात् कोषात् २३४ मिलियन डॉलरं गृहीत्वा गमिष्यन्ति, यत् २०२३ तमे वर्षे दक्षिण आफ्रिकादेशे उपाधिं प्राप्तवन्तः आस्ट्रेलियादेशस्य महिलाभ्यः प्रदत्तस्य दशलक्ष डॉलरस्य १३४ प्रतिशतं वृद्धिः इति आईसीसी इत्यनेन विज्ञप्तौ उक्तम् .

पुरुषाणां टी-२० विश्वकपविजेता भारतं अस्मिन् वर्षे प्रारम्भे २४५ लक्षं अमेरिकीडॉलर् नकदपुरस्कारं प्राप्तवान् आसीत् ।

"आईसीसी महिलानां टी-२० विश्वकप २०२४ प्रथमः आईसीसी-कार्यक्रमः भविष्यति यत्र महिलाः स्वस्य पुरुषसमकक्षेभ्यः समानं पुरस्कारधनं प्राप्नुयुः, यत् क्रीडायाः इतिहासे महत्त्वपूर्णं माइलस्टोन् चिह्नितं भविष्यति" इति आईसीसी अवदत्

निर्णयेन सुनिश्चितं भवति यत् आईसीसी २०३० तमस्य वर्षस्य समयसूचनातः सप्तवर्षपूर्वं स्वस्य पुरस्कारधनसम्पत्तिलक्ष्यं प्राप्तवान्।

आगामिमासे शोपीस् इवेण्ट् इत्यस्मिन् उपविजेतारः ११.७ मिलियन डॉलरं प्राप्नुयुः, यत् न्यूलैण्ड्स् क्रिकेट् मैदानस्य गृहभूमौ अन्तिमपर्यन्तं गन्तुं दक्षिण आफ्रिकादेशस्य ५,००,००० डॉलरस्य तुलने १३४ प्रतिशतं वृद्धिः अस्ति।

हारितौ सेमीफाइनलिस्टौ ६७५,००० अमेरिकीडॉलर् (२०२३ तमे वर्षे २१० ००० अमेरिकीडॉलर्-रूप्यकाणि) अर्जयिष्यन्ति, समग्रपुरस्कारघटस्य कुलम् ७,९५८,०८० अमेरिकीडॉलर्-रूप्यकाणि भविष्यति, यत् गतवर्षस्य कुलनिधितः २.४५ मिलियन-डॉलर्-रूप्यकाणां अपेक्षया २२५ प्रतिशतं विशालवृद्धिः अस्ति

समूहचरणस्य प्रत्येकं विजयं द्रक्ष्यन्ति यत् दलाः ३१,१५४ अमेरिकीडॉलर् गृहं नेष्यन्ति, यदा तु ये षट् दलाः सेमीफाइनल्-पर्यन्तं न गच्छन्ति, तेषां परिष्करणस्थानस्य आधारेण १३.५ मिलियन-डॉलर्-रूप्यकाणां पूलः साझाः भविष्यति

तदनुपातेन २०२३ तमे वर्षे षट्दलानां समतुल्यः पूलः १८०,००० अमेरिकीडॉलर् आसीत्, समानरूपेण साझाः । ये दलाः स्वसमूहे तृतीयं वा चतुर्थं वा स्थानं प्राप्नुवन्ति ते प्रत्येकं २७०,००० अमेरिकीडॉलर् गृह्णन्ति यदा तु स्वसमूहे पञ्चमस्थानं प्राप्तवन्तः दलाः १३५,००० अमेरिकीडॉलर्-रूप्यकाणि प्राप्नुयुः ।

"एतत् कदमः महिलाक्रीडायाः प्राथमिकताम् अददात्, २०३२ तमवर्षपर्यन्तं तस्याः वृद्धिं च त्वरितरूपेण स्थापयितुं ICC इत्यस्य रणनीत्या सह सङ्गतम् अस्ति। अधुना तुलनीय-कार्यक्रमेषु समतुल्य-समाप्ति-स्थानस्य कृते समान-पुरस्कार-धनं प्राप्स्यति, तथैव तेषु आयोजनेषु एकं मेलनं जितुम् अपि समानं धनं प्राप्स्यति ," इति आईसीसी अजोडत् ।

प्रतियोगितायाः नवमसंस्करणं यूएई-देशस्य द्वयोः स्थलयोः -- दुबई-शार्जाह-योः -- अक्टोबर्-मासस्य ३ तः २० पर्यन्तं भविष्यति ।

सर्वाणि समूहक्रीडाः अक्टोबर् १५ दिनाङ्कात् पूर्वं सम्पन्नाः भविष्यन्ति।सेमीफाइनल् १७, १८ अक्टोबर्, तदनन्तरं २० अक्टोबर् दिनाङ्के अन्तिमपक्षः भविष्यति।