नवीदिल्ली, महाराष्ट्रसर्वकारः पुरातनजर्जरभवनानि प्राप्तुं कानूनम् आगतवान् यत् असुरक्षितानि आसन् यतः किरायेदाराः सम्पत्तिषु कठिनतया उपविष्टाः आसन् तथा च गृहस्वामीषु मरम्मतार्थं धनं नासीत् इति सर्वोच्चन्यायालयेन मंगलवासरे अवलोकितं यदा निजीस्वामित्वयुक्ताः संसाधनाः शक्नुवन्ति वा इति परीक्षते ख "समुदायस्य भौतिकसंसाधनम्" इति मन्यते ।

मुख्यन्यायाधीशः डी वाई चन्द्रचूडः महाराष्ट्रकानूनविरुद्धैः गृहस्वामीभिः दाखिलानां याचिकानां मेजबानेन सह व्यवहारं कुर्वन् एतानि अवलोकनानि अकरोत्।

सः नवन्यायाधीशानां संविधानपीठस्य प्रमुखः अस्ति यत् याचिकाभ्यः उत्पद्यमानस्य व्यथितप्रश्नस्य विचारं कुर्वन् अस्ति यत् किं निजीसम्पत्तयः th संविधानस्य अनुच्छेदस्य ३९ (ख) इत्यस्य अन्तर्गतं "समुदायस्य भौतिकसंसाधनाः" इति गणयितुं शक्यन्ते वा, यत् क निर्देशस्य भागः अस्ति राज्य नीति (DPSP) के सिद्धान्त।अनुच्छेदः ३९(ख) राज्यस्य कृते “यत् समुदायस्य भौतिकसंसाधनानाम् स्वामित्वं नियन्त्रणं च सामान्यहितस्य अधीनतां प्राप्तुं यथाशक्ति वितरितं भवति” इति सुरक्षिततां प्रति नीतिनिर्माणं अनिवार्यं करोति

मुम्बई-नगरं सघनजनसंख्यायुक्तं नगरम् अस्ति यत्र पुरातनाः, जर्जराः भवनाः सन्ति येषु मरम्मतस्य अभावात् असुरक्षिताः अपि किरायेदाराः निवसन्ति । एतेषां भवनानां मरम्मतं पुनर्स्थापनं च कर्तुं महाराष्ट्र आवासक्षेत्रविकासकप्राधिकरणः (MHADA) अधिनियमः, १९७६ अस्य निवासिनः उपरि एकं सेसं आरोपयति यत् मुम्बई भवनमरम्मतपुनर्निर्माणमण्डलाय (MBRRB) भुक्तं भवति यत् एतेषां पुनर्निर्माणस्य मरम्मतस्य निरीक्षणं करोति cessed भवनानि"।

अनुच्छेद 39(ख) इत्यस्य अन्तर्गतं दायित्वस्य आह्वानं कृत्वा 1986 तमे वर्षे एमएचएडीए-अधिनियमस्य संशोधनं कृतम् यत् भूमिः भवनानि च अधिग्रहणस्य योजनां निष्पादयितुं अधिनियमे धारा 1 ए सम्मिलितवती यत् तान् आवश्यकतावशात् तथा च एतादृशानां भूमिः अथवा भवनानां स्वामित्वे स्थानान्तरयितुं शक्नोति।संशोधितकानूनस्य अध्यायः अष्टमः-कः अस्ति यत्र राज्यसर्वकारिणः cessed भवनानि, तेषां निर्माणं भूमिं च प्राप्तुं शक्नुवन्ति यदि ७० प्रतिशतं निवासिनः एतादृशं अनुरोधं कुर्वन्ति।

सम्पत्तिस्वामिसङ्घः अध्यायः अष्टम-कं चुनौतीं दत्तवान् यत् th प्रावधानाः स्वामिनः विरुद्धं भेदभावं कुर्वन्ति तथा च अनुच्छेद 14 इत्यस्य अन्तर्गतं तेषां समानतायाः अधिकारस्य उल्लङ्घनं कुर्वन्ति।

मुम्बई-आधारित-संपत्ति-स्वामि-सङ्घेन (पीओडब्ल्यू) दाखिला प्रमुख-याचिका सहितं 16 याचिकासु पीठ-पक्षेण श्रवणं कृतम् यस्मिन् न्यायाधीशः हृषिकेश-राय, बी.वी.नगरथना, सुधांशु-धूलिया, जे.बी शर्मा तथा अगस्टिन जार्ज मसिह।लीड याचिका POW द्वारा 1992 तमे वर्षे एव दाखिला आसीत् तथा च 20 फरवरी 2002 दिनाङ्के नवन्यायाधीशानां पीठिकां प्रति निर्दिष्टस्य पूर्वं पञ्चसप्तन्यायाधीशानां त्रिवारं टी बृहत्तराणां पीठिकासु निर्दिष्टा आसीत्

सीजीआई समुदाये उपाधिविरुद्धस्य निजीव्यक्तिस्य प्रकरणस्य भेदस्य उल्लेखं कृतवान् । सः निजीखानानां उदाहरणं दत्तवान् एकः अवदत्, "ते निजी खानिः भवेयुः। परन्तु व्यापकरूपेण, एतानि समुदायस्य सामग्रीसंसाधनाः सन्ति। उपाधिः निजीव्यक्तिषु अवलम्बितुं शक्नोति परन्तु अनुच्छेद 39 (ख) प्रयोजनार्थं। अस्माकं पठनानि संकुचितानि न भवेयुः किन्तु तत् विस्तृतं अवगमनं भवितुमर्हति।"

"मुम्बईनगरस्य एतादृशानि भवनानि इव प्रकरणं गृह्यताम्। तकनीकीदृष्ट्या भवान् सम्यक् वदति यत् एते निजीस्वामित्वयुक्ताः भवनाः सन्ति, परन्तु कानूनस्य (MHAD Act) कारणं किम् आसीत्... वयं कानूनस्य वैधानिकतायाः वैधतायाः वा विषये टिप्पणीं न कुर्मः tha स्वतन्त्रतया परीक्षणं भविष्यति" इति सीजेआइ अवदत्।"राज्यविधायिका यस्मात् कारणात् एतत् (अधिनियमं) बहिः आगतं तत् अस्ति यत् एतानि १९४० तमे दशके पुरातनानि भवनानि सन्ति...मुम्बईनगरे एकप्रकारस्य मानसूनस्य कारणेन एतानि भवनानि लवणवायुस्य कारणेन जर्जराणि भवन्ति" इति न्यायमूर्तिः चन्द्रचुः अवदत्।

सः किरायेदारैः विशेषतया एतेषु पुरातनभवनेषु निवसतां मुम्बईनगरे दत्तस्य अल्पस्य किरायायाः उल्लेखं कृतवान् ।

"यतो हि, प्रामाणिकतया, तथ्यं यत् किराया एतावत् अल्पम् आसीत् यत् गृहस्वामी न, तेषां मरम्मतार्थं वस्तुतः धनं नासीत्...तथा च (सह) किरायेदारः कठिनतया उपविष्टः, कस्यचित् मरम्मतार्थं साधनं न स्यात् whole buildin अतः विधायिका (अधिनियमेन सह) आगता," इति CJI अवदत्।'समुदायस्य भौतिकसंसाधनम्' इति वाक्यस्य विस्तारं कृत्वा, पीठिका sai समुदायस्य महत्त्वपूर्णः रुचिः अस्ति, यदि च भवनं पतति तर्हि समुदायः i प्रत्यक्षतया प्रभावितः।

मुम्बईनगरे प्रायः १३,००० सेस्ड् भवनानि सन्ति येषां जीर्णोद्धारस्य पुनर्निर्माणस्य आवश्यकता वर्तते ।

परन्तु विकासकस्य नियुक्तौ किरायेदारस्य अथवा स्वामिनः किरायेदारस्य च मध्ये भेदस्य कारणेन तेषां पुनर्विकासः प्रायः विलम्बितः भवति ।आरम्भे महाराष्ट्रसर्वकारस्य कृते उपस्थितः सॉलिसिटर जनरल तुशर मेहता पीठं न्यवेदयत् यत् "एकमात्रः विषयः यः ९-न्यायाधीशानां बृहत्तरं पीठिकां प्रति निर्दिष्टः अस्ति सः अस्ति यत् अनुच्छेद ३९ (ख ) निजीस्वामित्वयुक्तानि संसाधनानि आच्छादयति वा न वा।"

शीर्षकानूनाधिकारी अपि अवदत् यत्, "स्पष्टं यत् केसवानन्दभारतीप्रकरणे निर्णयेन समर्थितः अविकृतः अनुच्छेदः ३१-गः, कार्ये वैधः अस्ति" इति।

"मूलसंरचना" सिद्धान्तस्य विषये ऐतिहासिकरूपेण प्रशंसितः १९७३ तमे वर्षे केसवानन्दभारतीनिर्णयेन संसदस्य विशालशक्तिः खण्डितवती आसीत्, तत्सङ्गमेन न्यायपालिकायाः ​​संशोधनस्य समीक्षायाः अधिकारः अपि दत्तः आसीत्तस्मिन् एव काले १९७३ तमे वर्षे निर्णयेन अनुच्छेद ३१-सी इत्यस्य प्रावधानस्य संवैधानिकतायाः अपि समर्थनं कृतम्, यस्य तात्पर्यं आसीत् यत् th DPSP इत्यस्य कार्यान्वयनार्थं संशोधनं यदि संविधानस्य 'मूलसंरचना' न प्रभावितं करोति तर्हि न्यायिकसमीक्षायाः अधीनः न भविष्यति .

सुनवायी अनिर्णयात्मका एव अभवत्, बुधवासरे पुनः आरभ्यते।