पवारः 21 तः 60 वर्षाणां मध्ये पात्रमहिलानां कृते 1500 रुप्यकाणां मासिकसहायतायाः सह 'मुख्यामन्त्री माझी लडकी बहिन योजना' इत्यस्य घोषणां कृतवान्, यस्य वार्षिकव्ययः 46,600 कोटिरूप्यकाणि भवति।

सस्यानां क्षतिः, कृषिजन्यपदार्थानाम् मूल्ये डुबकी च कारणात् संकटग्रस्तानां राज्यस्य कृषकाणां प्रलोभनार्थं सर्वकारेण 'मुख्यमन्त्री बलिराजविजसवलतयोजना' इति घोषणा कृता यत् कृषिपम्पस्य संचालनाय निःशुल्कविद्युत्प्रदानं भवति ७.५ अश्वशक्तिक्षमता पर्यन्तम् । एतेन १४,७६१ कोटिरूप्यकाणां वार्षिकसहायतायां ४४.०६ लक्षं कृषकाणां लाभः भविष्यति।

दुग्धकृषकाणां कृते प्रतिलीटरं ५ रुप्यकाणां अनुदानस्य अपि प्रस्तावः सर्वकारेण कृतः।

बजटं प्रस्तुत्य पवारः 'मुख्यमन्त्री अन्नपूर्णा योजना' इति घोषितवान् यत्र प्रतिवर्षं प्रतिगृहं त्रीणि गैससिलिण्डराणि निःशुल्कं प्रदत्तानि भविष्यन्ति। योजनायाः कृते ५२,१६,४१२ परिवाराः लाभान्विताः भविष्यन्ति।

१७ नगरेभ्यः १०,००० महिलाभ्यः अपि ८० कोटिरूप्यकाणां प्रावधानेन गुलाबी ई-रिक्शाक्रयणार्थं सर्वकारः आर्थिकसहायतां करिष्यति।

स्वच्छा हरित ऊर्जायाः लक्ष्यं प्राप्तुं सिञ्चनस्य सौरीकरणस्य योजना अपि ४२०० कोटिरूप्यकाणां व्ययेन घोषिता ।

'शुभमङ्गलसमुहिक नोन्दनीक्रूत विवाह' (सामूहिकविवाहाः) अन्तर्गतं सर्वकारेण लाभार्थिबालिकानां कृते अनुदानं १०,००० रुप्यकात् २५,००० रुप्यकाणि यावत् वर्धितम्।

ततः परं बालिकानां कृते निःशुल्कं उच्चशिक्षायाः प्रस्तावः सर्वकारेण कृतः यत्र अन्यपिछड़ावर्गस्य आर्थिकदृष्ट्या दुर्बलवर्गस्य च वार्षिकपरिवारस्य आयः ८ लक्षरूप्यकाणां कृते शिक्षायाः परीक्षाशुल्कस्य च शतप्रतिशतम् प्रतिपूर्तिः भविष्यति। एतेन 2,05,499 बालिकानां लाभः भविष्यति, यस्य वार्षिकवित्तीयव्ययः 2,000 कोटिरूप्यकाणां भवति।

महिला उद्यमिनः कृते ‘पुन्याश्लोक अहिल्यादेवी स्टार्टअप योजना’ इति प्रस्तावः अपि च ‘आइ योजना’ अन्तर्गतं पर्यटनक्षेत्रे लघुमहिला उद्यमिनः १५ लक्षरूप्यकाणां यावत् ऋणस्य व्याजस्य परिशोधनं च प्रस्तावितवान्। अनेन १०,००० कार्यस्थानानि सृज्यन्ते इति अपेक्षा अस्ति ।

बजटे युवानां कृते सोप्स्-समूहः अपि घोषितः आसीत् ।

'मुख्यमन्त्री युवा कार्यप्रकाशन योजना' (प्रशिक्षण कार्यक्रम) अन्तर्गत १० लाख युवाओं को प्रतिमास १०,००० रुपये तक वार्षिक वजीफा दी जाएगी। अस्याः योजनायाः कृते प्रतिवर्षं प्रायः १०,००० कोटिरूप्यकाणां व्ययः भविष्यति ।

अपि च, प्रतिवर्षं ५०,००० युवानां प्रशिक्षणं प्रदत्तं भविष्यति येन सर्वकारस्य योजनानां विषये सूचनाः जनानां कृते प्रसारिताः भविष्यन्ति।

सर्वकारेण ‘मानवविकासाय अनुप्रयुक्तज्ञानकौशलविकासः’ इति विश्वबैङ्कसहायतायुक्ता परियोजना अपि प्रस्ताविता, यस्याः व्ययः २,३०७ कोटिरूप्यकाणां भवति यत्र ५०० औद्योगिकप्रशिक्षणसंस्थानां उन्नयनं अन्यविविधसंस्थानां सुदृढीकरणं च क्रियते।

अल्पसंख्यकसमुदायस्य छात्राणां कृते विदेशीयशिक्षायाः छात्रवृत्तियोजना कार्यान्विता भविष्यति इति सर्वकारेण घोषितम्।

‘ज्ञानज्योति सावित्रीबाई फुले आधार योजना’ अन्तर्गतं सर्वकारेण उच्चशिक्षायाः छात्राणां निवासभत्ते वर्तमान ३८,००० रुप्यकात् ६०,००० रुप्यकाणि यावत् वर्धयितुं प्रस्तावः कृतः, येन अन्यपिछड़ावर्गस्य, विमुक्तजाति, घुमक्कड़ जनजातीयानां छात्राणां लाभः भविष्यति, तथा विशेष पिछड़ा वर्ग।

पवार इत्यनेन २०२४-२५ तमस्य वर्षस्य अन्ते २०,०५१ कोटिरूप्यकाणां राजस्वघातः, १,१०,३५५ कोटिरूप्यकाणां वित्तघातः च अनुमानितः, तदतिरिक्तं ४,९९,४६३ कोटिरूप्यकाणां राजस्वप्राप्तिः, राजस्वव्ययः च ६,१२,२९३ कोटिरूप्यकाणां प्रस्तावः कृतः ५,१९,५१४ कोटिरूप्यकाणि ।

२०२४-२५ वर्षस्य कृते ‘जिल्लावार्षिकयोजनायाः’ अन्तर्गतं १८,१६५ कोटिरूप्यकाणां व्ययः प्रस्तावितः अस्ति, यत् पूर्ववर्षस्य अपेक्षया २० प्रतिशतं अधिकम् अस्ति।

ततः परं २०२४-२५ तमस्य वर्षस्य 'वार्षिकयोजनायां' योजनाव्ययस्य अन्तर्गतं १.९२ लक्षकोटिरूप्यकाणां व्ययः प्रस्तावितः अस्ति । अस्मिन् 'अनुसूचितजातियोजनायाः' कृते १५,८९३ कोटिरूप्यकाणां व्ययः, 'जनजातीयविकास उपयोजनायाः' कृते १५,३६० कोटिरूप्यकाणां व्ययः च अन्तर्भवति ।