केन्द्रस्य राष्ट्रियभूकम्पविज्ञानकेन्द्रस्य (NCS) अनुसारं प्रातः ७.१४ वादने १० कि.मी.गभीरतायां ४.५ तीव्रतायां भूकम्पाः अनुभूताः

हिङ्गोली-समाहर्ता जितेन्द्र-पापलकरः विज्ञप्तौ उक्तवान् यत् अद्य मण्डलस्य केषुचित् भागेषु भूकम्पाः अनुभूयन्ते, तस्य केन्द्रं च कलामनुरी-तालुकस्य रामेश्वर-ताण्डा-ग्रामे अस्ति।

केचन २० सेकेण्ड् यावत् यावत् स्थापितानां भूकम्पानाम् प्रभावः अन्येषु जिल्हेषु अपि अनुभूतः यथा नान्डेड्, छत्रपतिसंभाजीनगरः, यद्यपि एतावता कस्यापि मृत्योः सूचनाः न प्राप्ताः

अनेके निवासी आतङ्किताः अभवन् यत् तेषां अधः भूमिः सहसा कम्पिता, छतस्य व्यजनाः डुलन्ति, केचन च स्वगृहात् बहिः त्वरितरूपेण बहिः गतवन्तः यतः प्रायः २० सेकेण्ड् यावत् दुःखदः कम्पः निरन्तरं भवति स्म