नवीदिल्ली, यूनाइटेड् स्पिरिट्स् लिमिटेड् इत्यनेन मंगलवासरे उक्तं यत् महाराष्ट्रसर्वकारेण स्वस्य नान्डेड् यूनिट् इत्यस्य जलप्रदायं स्थगयितुं आदेशः दत्तः, यत्र कुलम् ३४५.४५ कोटिरूप्यकाणां बिलबकायाः ​​भुक्तिः आग्रहः कृतः।

जलसंसाधनविभागः, सिञ्चनविभाग-नान्डेड् (उत्तर), सर्वकारः महाराष्ट्रः, कम्पनीयाः नान्डेड्-इकायाय 20 मे, 2024 दिनाङ्के th महाराष्ट्रसिंचनकानूनस्य अन्तर्गतं जलस्य आपूर्तिं स्थगयितुं सूचना जारीकृतवती अस्ति यूनाइटेड् स्पिरिट्स् इत्यनेन नियामकदाखिले उक्तम् .

"जलसंसाधनविभागेन एकं सूचना जारीकृतं यत् कम्पनी टी नवम्बर 2018 तः अप्रैल 2024 पर्यन्तं कालस्य कृते कुल 345.45 कोटिरूप्यकाणां जलशुल्कं बकायाम् अदातुम्, नान्डेड् इत्यत्र स्वस्य यूनिटे, सूचनायाः प्राप्तेः सप्तदिनान्तरे। कम्पनी अवदत्।

यूनाइटेड् स्पिरिट्स् इत्यनेन उक्तं यत् सः पूर्वमेव बम्बा उच्चन्यायालये दाखिलस्य रिट् याचिकाद्वारा स्वस्य नान्डेड् यूनिट् इत्यत्र तस्य उपरि अधिकशुल्कस्य आधारं विवादितवान् अस्ति तथा च विषयः वशीकरणम् अस्ति।

"कम्पनी सूचनायाः प्रतिक्रियां दातुं, अग्रे कार्यानुष्ठानस्य मूल्याङ्कनं च कर्तुं प्रवृत्ता अस्ति" इति तया उक्तम्।