छत्रपति सम्भाजीनगर (महा), अखिल भारतीय मजलिस ई इत्तेहादुल मुस्लिमीन (एआईएमआईएम) महाराष्ट्र अध्यक्ष इम्तियाज जलील इत्यनेन आरोपः कृतः यत् "हुम दो हुमारे बारह" इति पुनर्शीर्षकेन "हुमरे बारह" इति हिन्दी चलच्चित्रं एकं विशेषं समुदायं लक्षयति।

अन्नू कपूरः पार्थसमथानः च अभिनीतः एतत् चलच्चित्रं शुक्रवासरे प्रदर्शितुं निश्चितम् आसीत्, परन्तु तस्य निर्मातृणां मते बम्बई उच्चन्यायालयेन तस्य विरुद्धं याचिका दाखिलस्य अनन्तरं प्रदर्शनं स्थगितम् अस्ति।

औरंगाबादस्य पूर्वसांसदः जलीलः गुरुवासरे रात्रौ विडियोवक्तव्ये चलच्चित्रस्य उपरि आक्षेपं कृतवान्।

""हम् दो हुमारे बारह" इति चलच्चित्रे एकः विशिष्टः समुदायः लक्षितः भवति। एतत् चलच्चित्रं मनोरञ्जनाय न अपितु विवादं सृज्य धनं अर्जयितुं निर्मितम् अस्ति" इति सः आरोपितवान्।

कस्मिन् अपि चलच्चित्रे कोऽपि समुदायः उपहासः न भवति इति सर्वकारेण सुनिश्चितं कर्तव्यं, एतादृशाः चलच्चित्राः समाजाय हितकराः न सन्ति इति एआइएमआईएम-नेता अग्रे अवदत्।

यत्र चलच्चित्रं प्रदर्शितं भविष्यति तेषु सिनेमागृहेषु पुलिस रक्षणं दास्यति, परन्तु तस्य प्रदर्शनं स्थगितम् इति अत्र एकः वरिष्ठः पुलिस अधिकारी उक्तवान् आसीत्।

जलीलः तु पुलिस-अवस्थायाः आलोचनां कृतवान् यत् नाट्यगृहेभ्यः रक्षणं एव तेषां कार्यं अस्ति वा इति ।

कर्णाटकसर्वकारेण न्यूनातिन्यूनं सप्ताहद्वयं यावत् चलच्चित्रस्य प्रदर्शने प्रतिबन्धः कृतः यतः केचन मुस्लिमसंस्थाः चिन्ताम् उक्तवन्तः।

निर्मातारः गतमासे घोषितवन्तः यत् केन्द्रीयचलच्चित्रप्रमाणीकरणमण्डलस्य (CBFC) निर्देशानुसारं "हम दो हुमारे बारह" इत्यस्मात् "हुमारे बारह" इति शीर्षकं परिवर्तितम् अस्ति।