एतस्य उद्देश्यं पेट्रोलपम्पस्वामिनः वाहनस्वामिनः च प्रतिनिधित्वं अनुसृत्य पेट्रोल-डीजलयोः करयोः एकरूपतां आनेतुं वर्तते।

डीजलस्य करः २४ प्रतिशतात् २१ प्रतिशतं यावत्, पेट्रोलस्य करः २६ प्रतिशतात् २५ प्रतिशतं प्रतिलीटरं यावत् न्यूनीकृतः अस्ति । एतेन पेट्रोले प्रतिलीटरं ६५ पैस्, डीजलं प्रतिलीटरं २.०७ रुप्यकाणि च राहतं प्राप्स्यति ।

पवारः अवदत् यत् एतेन सामान्यनागरिकाणां, उद्योगस्य, व्यापारस्य च राहतं प्राप्यते।

सः पञ्च केन्द्रीयसशस्त्रसैनिकबलानाम् - असम-राइफल्स्, केन्द्रीय-औद्योगिक-सुरक्षा-बलस्य, भारत-तिब्बती-सीमापुलिसस्य, राष्ट्रिय-सुरक्षा-रक्षकस्य, सशास्त्र-सीमा-बाल्-इत्यस्य च - कर्मचारिभ्यः व्यावसायिककर-मुक्तिम् अपि प्रस्तावितवान् एतेन प्रायः १२,००० सैनिकानाम् लाभः भविष्यति ।

ततः परं पवारेन डाकटिकटशुल्कदण्डस्य २ प्रतिशतात् १ प्रतिशतं यावत् न्यूनीकरणस्य प्रस्तावः कृतः अस्ति । ‘’यदि पञ्जीकृतदस्तावेजेन मुद्राशुल्कं न्यूनं दत्तं ज्ञायते तर्हि दस्तावेजस्य निष्पादनदिनात् आरभ्य मुद्राशुल्कराशिभेदे दण्डः २ प्रतिशतात् प्रतिमासं १ प्रतिशतं यावत् न्यूनीकरोति" इति सः अवदत्।

सः ऑनलाइन-आवेदन-प्रक्रियायाः आरम्भेण सह डाकटिकटशुल्कस्य प्रतिदानस्य अपि प्रस्तावम् अयच्छत् । आवेदनस्य समयसीमा षड्मासानां स्थाने डाकटिकटक्रयणदिनात् एकवर्षं भविष्यति ।