गडचिरोली, महाराष्ट्र-छत्तीसगढ-सीमायां गडचिरोली-नगरे नक्सली-शिबिरस्य बन्धनं कृतम्, यद्यपि अल्ट्रा-सैनिकाः कठिन-भूभागस्य लाभं गृहीत्वा वने पलायितुं समर्थाः इति शुक्रवासरे पुलिस-अधिकारिणा वरिष्ठेन उक्तम्।

अवैध-आन्दोलनस्य तिपागड्-कसनसुर-‘दलम्’-इत्येतयोः सशस्त्रकार्यकर्तृणां उपस्थितेः सूचना प्राप्तस्य अनन्तरं भीमंखोजी-नगरस्य शिबिरस्य बन्धनं कृतम्, तदनन्तरं गुरुवासरे सी-६० कमाण्डो-ग्यारापट्टी-आधारितस्य सीआरपीएफ-११३ए-कम्पन्योः च दलेन अभियानं प्रारब्धम् सायं अपर पुलिस अधीक्षक कुमार चिन्ता के अधीन, एस.पी.नीलोतपाल ने जानकारी दी।

"कठिनभूभागस्य कारणात् अल्ट्रा-जनाः सी-६०-कमाण्डो-इत्येतत् दृष्ट्वा वने पलायितुं समर्थाः अभवन् । वयं षट् पिथुस् (माओवादिनः प्रयुक्ताः बोरापुटाः), पुस्तकानि, औषधानि, पक्वानि भोजनानि इत्यादीनि वस्तूनि जप्तवन्तः। ऑपरेशन-दलः... शुक्रवासरे प्रातःकाले समीपस्थसशस्त्रचौकी (एओपी) इति सपा अवदत्।

विगतत्रिदिनेषु जिलापुलिसद्वारा कृतं तृतीयं नक्सलविरोधी अभियानम् इति अधिकारी अजोडत्।