ठाणे, महाराष्ट्रे लोकसभानिर्वाचने 'महायुति'गठबन्धनस्य प्रदर्शनं अपेक्षाभ्यः न्यूनम् इति स्वीकृत्य शिवसेनानेता मन्त्रिमण्डलमन्त्री च उदय सामन्तः बुधवासरे अवदत् यत् तस्य दलं दुर्बलप्रदर्शनस्य कारणानि परीक्ष्य सुधारात्मकानि उपायानि करिष्यति।

सः तु स्वीकृतवान् यत् केषुचित् आसनेषु अभ्यर्थीनां विलम्बेन घोषणायाः, नामाङ्कितानां परिवर्तनेन च सत्ताधारीगठबन्धनस्य निर्वाचनसंभावनाः क्षीणाः अभवन् ।

भाजपा (९), शिवसेना (७), राकांपा (१) च सन्ति इति सत्ताधारी खण्डः राज्यस्य ४८ लोकसभासीटानां मध्ये केवलं १७ सीटान् प्राप्तवान्।

ठाणेनगरे शिवसेनामुख्यालयस्य आनन्दाश्रमे पत्रकारान् सम्बोधयन् सामन्तः अपि उक्तवान् यत् लोकसभासीटानां अन्तर्गतं विधानसभाक्षेत्रेभ्यः सर्वेषां प्रतिनिधिनां कार्यप्रदर्शनप्रतिवेदनस्य परीक्षणं भविष्यति, महायुतिघटकदलानां नेतारः आवश्यकाः कार्यवाही करिष्यन्ति च।

"वयं सर्वे कुत्र असफलाः इति शीघ्रमेव ज्ञास्यामः, सुधारात्मकानि उपायानि च करिष्यामः" इति सेना-नेता सद्यः समाप्तनिर्वाचने सत्ताधारीगठबन्धनस्य उप-सम-प्रदर्शनस्य विषये पृष्टः सन् अवदत्।

सः अवदत् यत् विपक्षः कतिपयेषु सामाजिकसमूहेषु भ्रमं प्रसारयितुं सफलः अभवत् येन साम्प्रदायिकध्रुवीकरणं जातम्।

"महाराष्ट्रविधानसभानिर्वाचने (अक्टोबर्मासे) वयं अवश्यमेव अस्माकं त्रुटयः सम्यक् करिष्यामः, पुनरागमनं च करिष्यामः" इति सः अवदत्, विपक्षस्य उत्सवः अल्पायुषः भविष्यति इति च अवदत्।

सामन्तः विपक्षस्य उपहासं कृतवान् यत् प्रत्येकं निर्वाचने हारं प्राप्य इलेक्ट्रॉनिकमतदानयन्त्राणां (EVM) दोषं ददाति।

"अधुना शिवसेना (यूबीटी) नव आसनानि जित्वा तेषु नव आसनेषु पुनः मतदानस्य आग्रहं कुर्वन्ति वा?" राज्यमन्त्री पृष्टवान्।

"सर्वं उक्तं कृतं च, अस्माकं प्रहारस्य दरः तेषां अपेक्षया अधिकः आसीत्" इति सः अवदत् ।

विपक्षदलेषु काङ्ग्रेसपक्षः १३, शिवसेना (यूबीटी) ९, राकांपा (शरदचन्द्रपवार) अष्ट च आसनानि प्राप्तवान् ।

एकस्य प्रश्नस्य उत्तरं दत्त्वा राज्यस्य उद्योगमन्त्री अवदत् यत् अतीव स्पष्टं यत् विपक्षदलैः अल्पसंख्यकसमुदायस्य सदस्यानां मनसि भ्रमः उत्पन्नः, ये सिन्धुदुर्गे, रत्नागिरिमण्डलेषु च तेषां कृते मतदानं कृतवन्तः।

आगामिविधायकपरिषद्निर्वाचनस्य अभ्यर्थीनां घोषणाविषये पृष्टः सः अवदत् यत् गठबन्धनसहभागिनः शीघ्रमेव अस्मिन् विषये निर्णयं करिष्यन्ति।

मुम्बई उत्तरपश्चिमे शिवसेनाप्रत्याशी रविन्द्र वाइकरस्य पतले विजयान्तरस्य विवादे यत्र सः शिवसेना (यूबीटी) नामाङ्कितस्य अमोककीर्तिकरं केवलं ४८ मतैः अतिक्रान्तवान् इति विषये सामन्तः अवदत् यत् रिटर्निंग् आफिसरः सर्वेषां गणनामान्यतानां अनुसरणं करोति।

"लोकतन्त्रे सर्वेषां स्वकीयपदं ग्रहीतुं स्वतन्त्रता वर्तते" इति शिवसेना (यूबीटी) परिणामं आव्हानं कर्तुं चिन्तयति इति कथिते सः अवदत्।

पत्रकारसम्मेलने अपि उपस्थितः विधायकः प्रताप सारनायकः अवदत् यत् ठाणेनगरे शिवसेनाप्रत्याशी नरेश म्हास्के इत्यस्य विजयः विगतवर्षद्वये महायुतिसर्वकारेण कृतस्य उत्तमकार्यस्य परिणामः अस्ति।