नवीदिल्ली, महाराष्ट्रस्य केभ्यः भागेभ्यः जिकावायरसस्य केचन प्रकरणाः ज्ञाताः इति दृष्ट्वा केन्द्रीयस्वास्थ्यमन्त्रालयेन बुधवासरे सर्वेभ्यः राज्येभ्यः सल्लाहपत्रं जारीकृत्य देशस्य स्थितिविषये निरन्तरं जागरणस्य आवश्यकतां प्रकाशितवती।

राज्येभ्यः आग्रहः कृतः यत् गर्भवतीनां जिकावायरसस्य परीक्षणं कृत्वा संक्रमणस्य सकारात्मकपरीक्षां प्राप्तानां गर्भवतीनां मातृणां भ्रूणस्य वृद्धेः निरीक्षणं कुर्वन्तु।

स्वास्थ्यसेवानां महानिदेशकस्य डॉ. अतुलगोएलस्य सल्लाहकारस्य अतिरिक्तं मन्त्रालयेन स्वास्थ्यसुविधाभ्यः अपि उक्तं यत् ते परिसरं एड्समशकप्रकोपात् मुक्तं स्थापयितुं निरीक्षणं कर्तुं कार्यं कर्तुं च नोडल-अधिकारिणः पहिचानं कुर्वन्तु।

जिका एडेस् मशकजन्यः वायरल् रोगः यथा डेंगू, चिकनगुनिया इत्यादयः । यद्यपि अघातकः, तथापि प्रभावितगर्भिणीभ्यः जातशिशुषु सूक्ष्ममस्तिष्करोगेण (अपेक्षापेक्षया बहु लघुः भवति इति स्थितिः) इत्यनेन सह जिका सम्बद्धः अस्ति येन एतत् प्रमुखचिन्ताकारणं भवति

२०२४ तमे वर्षे जुलै-मासस्य २ दिनाङ्कपर्यन्तं पुणे-नगरे पुणे-नगरे षट्, कोल्हापुर-सङ्गमनेर्-नगरयोः एकैकः च प्रकरणाः अभिलेखिताः सन्ति ।