मुम्बई, महाराष्ट्रस्य उपमुख्यमन्त्री अजीतपवारः शुक्रवासरे २०२४-२५ तमस्य वर्षस्य राज्यस्य बजटे २१ तः ६० वर्षपर्यन्तं आयुवर्गस्य पात्रमहिलानां कृते १५०० रुप्यकाणां मासिकभत्तां युक्तां वित्तीयसहायतायोजनां घोषितवान्।

वित्तविभागं धारयन् पवारः विधानसभायां स्वस्य बजटभाषणे अवदत् यत् अक्टोबर्मासे भवितुं शक्नुवन्तः राज्यनिर्वाचनात् चतुर्मासान् पूर्वं जुलैमासात् "मुख्यामन्त्री माझी लड़की बहिनयोजना" इति योजना कार्यान्विता भविष्यति।

योजनायाः कृते वार्षिकरूपेण ४६,००० कोटिरूप्यकाणां बजटविनियोगः भविष्यति इति सः अवदत्।

अन्यस्याः कल्याणकारीयोजनायाः घोषणां कुर्वन् वित्तमन्त्री अवदत् यत् पञ्चजनानाम् एकः पात्रपरिवारः 'मुख्यमन्त्री अन्नपूर्णायोजनायाः' अन्तर्गतं प्रतिवर्षं त्रीणि पाकगैससिलिण्डराणि निःशुल्कं प्राप्स्यति।