मुम्बई, महाराष्ट्रस्य कतिपयेषु भागेषु मंगलवासरे ४ डिग्री सेल्सियसतः अधिकं तापमानं जातम्, जलगांवनगरे ४५.२ डिग्री सेल्सियसः इति भारतस्य मौसमविभागेन उक्तम्।

उपनगरानां, मुम्बई-नगरस्य च द्वीपनगरस्य च मौसमविज्ञानस्य वेधशालाद्वयं क्रमशः ३४.९, ३५ डिग्री सेल्सियस च इति तया उक्तम्।

बीड् ४३.३ डिग्री सेल्सियस, मालेगांव ४३, नासिक तथा सोलापुर ४१.८ प्रत्येकं परभानी ४१.७, छत्रपति सम्भाजीनगर ४१.६, अहमदनगर ४१, पुणे ४०.६ एक धाराशिव ४०.५ डिग्री सेल्सियस इति आईएमडी इत्यनेन उक्तम्।