मुम्बई (महाराष्ट्र) [भारत], भारतस्य मौसमविभागस्य मुख्यवैज्ञानिकः सुनीलकाम्बले इत्यनेन उक्तं यत् आगामिनि द्वौ त्रयः दिवसाः यावत् मुम्बई, ठाणे, रायगडक्षेत्रेषु वर्षायां पीतसचेतना जारीकृता अस्ति।

बुधवासरे एएनआई-सञ्चारमाध्यमेन सह भाषमाणः सुनीलकाम्बले अवदत् यत्, "गत-२-३ दिवसेषु मुम्बई-नगरे वर्षायाः गतिः किञ्चित् न्यूनीकृता आसीत्, परन्तु अधुना तस्य गतिः वर्धते। मानसून-प्रवाहः मध्यमरूपेण प्रबलः भवति । आगामिनां २-३ कृते दिवसेषु, वयं मुम्बई, ठाणे, रायगड् क्षेत्रेषु पीत-सचेतनानि दत्तवन्तः, शेषं महाराष्ट्रम् अपि सतर्कं नास्ति, परन्तु तत्र अपि मध्यमवृष्टिः निरन्तरं भविष्यति।

सः अपि अवदत् यत् सम्प्रति मुम्बईनगरे वर्षा व्यापकरूपेण भवति।

सः अपि अवदत् यत्, "मुम्बई-नगरे, सिन्धुदुर्गे, विदर्भ-नगरस्य च अनेकेषु भागेषु पीत-सचेतनाः दत्ताः सन्ति । मुम्बई-नगरे सम्प्रति वर्षा व्यापकं भवति, ५०-६० मि.मी पूर्वमध्य अरबसागरे पश्चिममध्य अरबसागरे च गतिः वर्तमानकाले २०-२१ जूनपर्यन्तं वर्षा व्यापकं भवितुम् अर्हति तथा च प्रचण्डवृष्टिः अतीव प्रचण्डवृष्टिः अपेक्षिता अस्ति।

बुधवासरे मुम्बईनगरं मेघयुक्तं आकाशं दृष्ट्वा जागरितं, प्रातःकाले नगरस्य अनेकभागेषु वर्षा अभवत्।

अद्य मुम्बईनगरे तापमानं २८.६५ डिग्री सेल्सियस इति अभिलेखः अभवत् । आगामिदिनद्वये अधिकतमं न्यूनतमं च तापमानं क्रमशः ३३ डिग्री सेल्सियस, २५ डिग्री च भवितुं शक्यते ।

अद्य श्वः च मुम्बईनगरं प्रति पीतसचेतनापत्रं IMD इत्यनेन जारीकृतम्।

रायगड, रत्नागिरी, पुणे इत्यादिषु समीपस्थेषु नगरेषु जूनमासस्य २३ दिनाङ्कपर्यन्तं पीतसचेतनायाः स्थितिः भविष्यति।

"महाराष्ट्रस्य, छत्तीसगढस्य, ओडिशास्य, तटीय-आन्ध्र-प्रदेशस्य, बङ्गस्य वायव्य-खातेः च केषुचित् अधिकेषु भागेषु, गङ्गा-पश्चिमबङ्गस्य केषुचित् भागेषु, उपहिमालयस्य पश्चिमबङ्गस्य अवशिष्टेषु भागेषु च दक्षिणपश्चिम-मानसूनस्य अग्रे प्रगतिः कर्तुं परिस्थितयः अनुकूलाः सन्ति आगामिषु ३-४ दिवसेषु बिहार-झारखण्डस्य केचन भागाः" इति आईएमडी-संस्थायाः बुलेटिन्-पत्रे उक्तम् ।