मुम्बई, महाराष्ट्रसर्वकारः शीघ्रमेव मुम्बईमहानगरक्षेत्रे होर्डिङ्गसम्बद्धनीतेः अनावरणं करिष्यति इति राज्यमन्त्री उदय सामन्तः सोमवासरे विधानसभायां अवदत्।

सामन्तः नियमानाम् उल्लङ्घनेन नगरे स्थापितानां होर्डिङ्ग्-समूहानां विषये चर्चायां, गतमासे १७ जनानां प्राणान् त्यक्तवन्तः होर्डिङ्ग्-पतनस्य घटनायाः च चर्चायां एतत् वक्तव्यं दत्तवान्

स्नातकानाम् शिक्षकानां च निर्वाचनक्षेत्राणां परिणामानां घोषणायाः अनन्तरं विधायिकापरिषद्निर्वाचनस्य आचारसंहिता समाप्तेः अनन्तरं नीतेः अनावरणं भविष्यति।

सः अवदत् यत् इलाहाबाद उच्चन्यायालयस्य पूर्वमुख्यन्यायाधीशः दिलीपभोसले इत्यस्य नेतृत्वे समितिः मुम्बईनगरस्य घाटकोपारक्षेत्रे मेमासस्य १३ दिनाङ्के जमाखोरीपतनस्य अन्वेषणं कुर्वती अस्ति।

भाजपाविधायकः रामकदमः आरोपितवान् यत् भवेश भिण्डे, यस्य फर्मेण पतितं संग्रहणं स्थापितं तस्य शिवसेना-प्रमुखेन उद्धवठाकरे इत्यनेन सह छायाचित्रं गृहीतम्, तस्य भूमिकायाः ​​अपि अन्वेषणं कर्तव्यम्।

सामन्तः अपि अवदत् यत् रेलवेभूमौ यदा होर्डिङ्ग्-स्थापनं भवति तदा नागरिकाधिकारिभ्यः अनुमतिः न गृह्यते।

मुम्बईनगरे १०२५ होर्डिङ्ग्स् मध्ये ३०६ रेलवेभूमौ सन्ति इति सः अवदत्।