मुम्बई, राष्ट्रवादीकाङ्ग्रेसपक्षस्य प्रमुखः शरदपवारः गुरुवासरे अवदत्।

दलकार्यकर्तृभ्यः सम्बोधयन् सः अवदत् यत् २०१९ तमे वर्षे महाराष्ट्रे ४८ लोकसभासीटेषु विपक्षः केवलं षट् सीटान् प्राप्तवान्, परन्तु २०२४ तमे संस्करणे एषः आकङ्कः ३१ यावत् वर्धितः।

पवारः अवदत् यत्, "महाराष्ट्रं गलतहस्तम् अस्ति। लोकसभानिर्वाचने जनाः परिवर्तनस्य सूचकाः परिणामाः दत्तवन्तः। चित्रं अस्ति यत् (महाराष्ट्र) विधानसभानिर्वाचने २८८ आसनेषु विपक्षः २२५ आसनानि जिगीषति।

महाराष्ट्रे मुख्यः विपक्षसमूहः महाविकासाघाडी अस्ति यस्मिन् शिवसेना (UBT), काङ्ग्रेसः, राकांपा (SP) च सन्ति ।

२०२४ तमे वर्षे निर्वाचने राज्यस्य ४८ लोकसभासीटानां मध्ये ३० सीटानि एमवीए जित्वा ।