मुम्बई, महाराष्ट्रराज्यविद्युत्वितरणकम्पनीलिमिटेडस्य (एमएसईडीसीएल) ६६०० मेगावाटस्य दीर्घकालीनविद्युत्क्रयणस्य निविदा महाराष्ट्रविद्युत् नियामकआयोगस्य (MERC) सुरक्षायाः अधीनं आगता अस्ति।

मानकबोलीदस्तावेजेषु विचलनार्थं अनुमोदनं प्राप्तुं राज्यविद्युत्उपयोगिता MSEDCL इत्यनेन दाखिलस्य आवेदनस्य प्रतिक्रियारूपेण MERC इत्यनेन राज्यविद्युत्उपयोगितायां प्रश्नः कृतः यत् बोलीप्रक्रिया आरभ्यतुं पूर्वं अनुमोदनं किमर्थं न प्राप्तम् इति नियामकस्य २५ जूनदिनस्य आदेशानुसारम् .

राज्यस्य विद्युत् नियामकेन एमएसईडीसीएल इत्यस्मै निर्देशः दत्तः यत् बोलीदस्तावेजेषु प्रस्तावितानि विचलनानि उपभोक्तृणां हिताय कथं सन्ति इति परिमाणयोग्यरूपेण प्रदर्शयितुं।

एमएसईडीसीएल इत्यनेन मार्चमासे महाराष्ट्रे १६०० मेगावाट् तापविद्युत्, ५००० मेगावाट् सौरशक्तिः च क्रेतुं निविदा जारीकृता । लोकसभानिर्वाचनस्य आदर्शाचारसंहिताप्रवर्तनात् पूर्वमेव एतत् आसीत् ।

विद्युत्क्रयणं २०३३-३४ अर्थात् १० वर्षाणाम् अनन्तरं माङ्गं पूर्तयितुं आसीत् ।

एमईआरसी इत्यनेन स्वस्य आदेशे एमएसईडीसीएल इत्यनेन स्पष्टीकर्तुं पृष्टं यत् यथा २०३३-३४ तमस्य वर्षस्य माङ्गल्याः पूर्तये क्रियमाणा प्रस्ताविता विद्युत्क्रयणं आगामिषु २ तः ४ वर्षेषु चालूकरणं आरभेत, तथैव एतादृशं शीघ्रं ठेकेदारी किमपि अटन्तीं क्षमतां सृजति वा।

एमईआरसी इदमपि ज्ञातुम् इच्छति स्म यत् महाराष्ट्रराज्यस्य विद्युत्-उपयोगिता २०३३-३४ तः पूर्वं प्रक्षेपितां माङ्गं पूरयितुं पर्याप्तशक्तिं बद्धवती वा इति आदेशानुसारम्।

एमईआरसी इत्यनेन एमएसईडीसीएल इत्यनेन एकस्मात् संस्थातः सौरस्य तापस्य च संयुक्तविद्युत्क्रयणस्य विचारस्य तर्कः व्याख्यातुं कथितम्। आयोगः ज्ञातुम् इच्छति यत् भविष्ये सर्वाणि तापविद्युत्क्रयणानि समानसिद्धान्तस्य अनुसरणं करिष्यन्ति वा।

सूत्रानुसारं एमएसईडीसीएल जुलाईमासे निविदाप्रस्तुतिं समाप्तुं प्रयतते, ततः पूर्वं राज्यनिर्वाचनस्य आचारसंहिता निर्गतं भवति, यत् अक्टोबर् २०२४ मासे भवितव्यम्।

एकस्य उद्योगस्रोतस्य अनुसारं एतादृशपरिमाणस्य परियोजनासु प्रायः ४०,००० कोटिरूप्यकाणां निवेशस्य आवश्यकता भविष्यति । यः कोऽपि इच्छुकः पक्षः निविदायां भागं ग्रहीतुं इच्छति सः उपकरणसप्लायरभ्यः प्रस्तावान् प्राप्तुं, वित्तपोषणं बद्धुं च अन्येषां परियोजनायाः आवश्यकवस्तूनाम् यथा भूमिः, जलं, संचरणं च व्यवस्थापयितुं च प्रवृत्तः भविष्यति।

निविदा इच्छुकपक्षेभ्यः एतासां मूलभूतानाम् आवश्यकतानां व्यवस्थां कर्तुं पर्याप्तं समयं न ददाति इति ते अवदन् यत् एतेन प्रतिबन्धितसहभागिता भवितुं शक्नोति, यत् उपभोक्तुः हिताय नास्ति तथा च विद्युत्क्रयणस्य शुल्कस्य च अधिकव्ययः भवितुम् अर्हति।

निविदायां व्यापकभागित्वं प्राप्तुं पर्याप्तसमयस्य अनुमतिः सर्वदा उपभोक्तृणां हिताय भविष्यति, यतः विद्युत् आवश्यकता २०३३ तमे वर्षे आरभ्यते इति स्रोतः अपि अवदत्।

MERC द्वारा उत्थापितानां प्रश्नानां विषये प्रस्तुतीकरणं दातुं MSEDCL कृते 7 दिवसाः दत्ताः सन्ति। अग्रिमः सुनवायीतिथिः २०२४ तमस्य वर्षस्य जुलै-मासस्य २ दिनाङ्के अस्ति ।