मीरा भयन्दर-वसाई विरार पुलिस आयुक्त मधुकर पाण्डेयः मीडियाजनानाम् समक्षं अवदत् यत् पाताललोकसम्बद्धैः सह रैकेटस्य बस्टिंग् इत्यनेन पालघरे एकस्य अभियुक्तस्य चत्वारि शस्त्राणि, अनेकानि सजीवकार्टुजानि च जप्ताः।

जब्धेषु मेफेड्रोन् औषधानि, कच्चामालानि, अन्ये च वस्तूनि यथा यूपी, तेलङ्गाना-देशस्य निर्माणगुहाभ्यः वाहनानि, गुजराततः नगदं च सन्ति

अभियुक्तेषु अष्टौ उत्तरप्रदेशस्य, त्रयः प्रत्येकं तेलङ्गाना-महाराष्ट्रस्य, एकः गुजरातस्य च इति पाण्डेयः अवदत्।

रेकेटस्य ढक्कनं तदा उड्डीयत यदा मे १५ दिनाङ्के चेनागांव (थाने) इत्यस्मिन् वसाईनगरे (पालघरे) द्वौ व्यक्तिं अवरुद्ध्य पुलिसैः अन्वेषणं आरब्धम्, तेभ्यः च २ कोटिरूप्यकाणां १ किलोग्रामं मेफेड्रोन् जप्तम्।

तेषां निरन्तरं प्रश्नोत्तरं कृत्वा अन्येषु राज्येषु प्रसारितस्य विशालस्य रैकेटस्य स्पर्शकं विमोचनं जातम् यत्र पुलिसदलानि अन्वेषणार्थं त्वरितम् अभवन्

एकेन दलेन मे १७ दिनाङ्के तेलङ्गानादेशस्य नरसापुरे विनिर्माणगुहायां छापा मारयित्वा २०.६० लक्षरूप्यकाणां १०३ ग्राम एमडी, २५ कोटिरूप्यकाणां मूल्यं अन्यं २५ किलोग्रामं कच्चामालं च जप्तम्, तदतिरिक्तं द्वौ व्यक्तिं गृहीतवान्।

प्रश्नोत्तरेण मुम्बई-नगरस्य गोरेगांव-उपनगरे एकस्य सहायकस्य समीपं पुलिसैः १४.३८ कोटिरूप्यकाणां एमडी-इत्यस्य जब्धं कृतम्, तदतिरिक्तं वाराणसीतः अन्यस्य व्यक्तिस्य गृहीतत्वं च अभवत्

ठाणेनगरस्य पद्घाग्रामे एकस्य व्यक्तिस्य उपरि ड्रैगजालस्य पतनेन संयुक्तजाँचः अग्रे अभवत्, येन प्रायः ५४,००० रुप्यकाणां कच्चामालस्य जब्धः अभवत्

पाण्डेयः अवदत् यत् अन्वेषणदलैः ज्ञातं यत् मुम्बईनगरस्य एकः व्यक्तिः – यः अद्यापि पलायितः अस्ति – सः सूरतनगरे एकस्य सहकारिणः माध्यमेन औषधनिर्माणार्थं धनं स्थानान्तरितवान् इति कथ्यते।

अन्यः व्यक्तिः सूरततः १०.९० लक्षरूप्यकाणां नकदधनेन सह गृहीतः, यत् ‘अङ्गदिया’ इति पारम्परिकव्यक्तिगतकूरियरद्वारा प्रेष्यते स्म

तदनुसारं दक्षिणमुम्बईनगरस्य दम्पत्योः अङ्गदियायोः कृते पुलिसैः स्वस्य अन्वेषणं लक्ष्यं कृतम् यस्मात् ते ६,८०,००० रुप्यकाणि जप्तवन्तः ये सूरततः अभियुक्तैः तेभ्यः प्रदत्ताः आसन्।

जाँचस्य कारणतः यूपी-राज्यस्य जौनपुरे एमडी-निर्माण-एककस्य पत्ता ज्ञाता, यतः पुलिसैः ३०० कोटि-रूप्यकाणां ३०० किलोग्राम-कच्चामालः जप्तः, २५ जून-दिनाङ्के अपि त्रयः अपि जनाः गृहीताः, तदनन्तरं २५/ जून-दिनाङ्के लखनऊ-नगरात् अपि त्रयः अपि गिरफ्ताराः अभवन् । २६.

ते पालघरस्य नालासोपारातः संचालितस्य अन्यस्य सहचरस्य विषये पुलिसं सूचितवन्तः यस्मात् पुलिसैः रिवाल्वरः, ३ पिस्तौलः, ३३ गोलिका च बरामदः इति पाण्डेयः अवदत्।

विगतमासद्वये सम्पूर्णे घोटाले गृहीताः अभियुक्ताः सन्ति . मेमोनः निकोलस् एल.त्रिटस् च (उभौ पालघरस्य वसाईतः); दयानन्द एम. मुदानर उर्फ ​​दया, नासिर जे शेख उर्फ ​​बाबा (द्वौ तेलंगानातः); घनश्याम आर सरोज, बाबू तौफिक खान, एम. नादिम शफीक खान, अहमद शाह एफ.एस. आज़मी, अमीर तौफीक खान, एम. शदाब शमशाद खान, आलोक वीरेन्द्र सिंह, एवं शुभम नरेन्द्र प्रतापसिंह उर्फ ​​श्भाम (सभी यूपी से); मोहम्मद एस मोइन (मुम्बई); भारत एस जाधव उर्फ ​​बाबू (ठाणे); तथा मुर्तुजा एम. कोठारी उर्फ ​​जुल्फीकर (सूरत)।

१५ जनानां अतिरिक्तं गृहीतौ अन्यौ द्वौ मुस्तफा वाई फर्निचरवाला, हुसैन एम. फर्निचरवाला च सन्ति, उभौ ‘अङ्गदियाः’ यस्मात् पुलिसेन सलीम डोला नामकस्य पलायितस्य अभियुक्तस्य प्रेषितस्य ६.८० लक्षरूप्यकाणां जप्तम् – यः कथितरूपेण दाऊद इब्राहिम-दलेन सह सम्बद्धः अस्ति