नवीदिल्ली, मस्तिष्कस्य संज्ञानक्षेत्रे सघनः ग्रे पदार्थः धारावाहिकउद्यमिनां बहुविधरणनीतीनां अनुकूलने सहायतां कुर्वन् भवितुम् अर्हति, येन ते अन्येषां तुलने पुनः पुनः नूतनव्यापाराणां आरम्भं कर्तुं समर्थाः भवेयुः इति अद्यतनसंशोधनस्य अनुसारम्।

अध्ययनं संज्ञानात्मकलचीलतायाः कृते तंत्रिका आधारं प्रदाति, यत् एकस्मात् रणनीत्याः अन्यस्मिन् रणनीत्याः अनुकूलतां प्राप्तुं स्थानान्तरणं च कर्तुं साहाय्यं करोति तथा च बहुव्यापाराणां प्रारम्भे संचालने च सफलतां प्राप्तुं महत्त्वपूर्णः इति ज्ञायते।

बेल्जियमदेशस्य लीजविश्वविद्यालयस्य द मैनेजमेण्ट् स्कूल् इत्यस्य उद्यमशीलतायाः प्राध्यापकः बर्नार्ड सुरलेमोण्ट् इत्यनेन उक्तं यत्, "एतत् अध्ययनं उद्यमशीलतायाः तंत्रिकाविज्ञानस्य च शोधकर्तृणां, उद्यमशीलताप्रशिक्षणकार्यक्रमानाम् डिजाइनं कुर्वतां शिक्षाविदां कृते, स्वसङ्गठनानां अन्तः नवीनतां पोषयितुम् इच्छन्तीनां व्यापारनेतृणां कृते च अत्यावश्यकम् अस्ति

शोधदलेन ७२७ प्रतिभागिनां प्रतिक्रियाणां तुलना एमआरआइ-स्कैनेन सह कृत्वा तेषां संज्ञानात्मकलचीलतां मापनप्रश्नावलीषु कृता यत् धारावाहिक-उद्यमिनां मस्तिष्कसंरचना तान् न्यूनानुभविनां वा प्रबन्धकानां वा कथं पृथक् करोति इति ज्ञातुं शक्नोति।

अध्ययनस्य लेखकः लीजविश्वविद्यालयस्य न्यूरोलॉजिस्ट् च स्टीवेन् लॉरेस् इत्यनेन उक्तं यत्, "एतत् बहुविषयकं दृष्टिकोणं अस्मान् स्वयमेव प्रतिवेदितसंज्ञानात्मकलचीलतां वास्तविकमस्तिष्कसंरचनायाः सह सहसंबद्धं कर्तुं समर्थं कृतवान्

जर्नल् आफ् बिजनेस वेंचरिंग् इन्साइट्स् इत्यस्मिन् प्रकाशितस्य शोधस्य ज्ञातं यत् मस्तिष्कप्रकोष्ठे (मस्तिष्कस्य बाह्यस्तरः) इन्सुलायां अधिकः ग्रे पदार्थः विविधचिन्तनं वर्धयित्वा उच्चतरसंज्ञानात्मकचपलतायाः सह सम्बद्धः अस्ति -- बहुविधसमाधानस्य विचारस्य कौशलं समाना समस्या, यदा तु अत्यन्तं ऋजुतमस्य विकल्पं न करणीयम्।

विविधचिन्तनं स्वस्य सृजनशीलतां वर्धयितुं अपि ज्ञायते ।

"एतत् निष्कर्षं सूचयति यत् अभ्यासयुक्तानां उद्यमिनः मस्तिष्कं नूतनावकाशानां पहिचानाय, शोषणाय च आवश्यकं संज्ञानात्मकं लचीलतां पोषयितुं विशेषतया अनुकूलितं भवति" इति लॉरेस् अवदत्

धारावाहिक उद्यमिनः विशिष्टगुणस्य अन्तर्निहितं वैज्ञानिकं आधारं अवगत्य प्रशिक्षणं शिक्षां च सुधारयितुम् साहाय्यं कर्तुं शक्यते, यतः एतादृशानां कार्यक्रमानां परिकल्पना एतादृशरीत्या कर्तुं शक्यते यत् आकांक्षिषु संज्ञानात्मकलचीलतां विकसितुं शक्यते इति शोधकर्तारः अवदन्।

प्रबन्धकानां मध्ये एतां क्षमतां पोषयित्वा संस्थाः अपि लाभं प्राप्नुवन्ति, येन अधिकानि नवीनतानि अनुकूलानि च व्यावसायिकरणनीतयः भवितुं शक्नुवन्ति इति ते अवदन्।

लेखकाः अपि एतादृशानां अध्ययनानाम् आह्वानं कृतवन्तः येन उद्यमशीलता तंत्रिकाविज्ञानं च यत्र सङ्गच्छते तस्मिन् क्षेत्रे नूतनानि दृष्टिकोणानि उद्घाटयितुं शक्नुवन्ति।