अमीबीकमस्तिष्कशोथः एकः दुर्लभः परन्तु घातकः केन्द्रीयतंत्रिकातन्त्रस्य संक्रमणः अस्ति यः मुक्तजीवित-अमीबा-नाग्लेरिया-फौलेरी-अमीबा-इत्यनेन भवति, यः मस्तिष्कभक्षक-अमीबा इति अपि ज्ञायते, यः ताज्जलेषु, सरोवरेषु, नद्यः च दृश्यते

एकसप्ताहपूर्वं नेग्लेरिया फाउलेरी अमीबा इत्यस्य कारणेन अमीबिक् मस्तिष्कशोथः इति संक्रमणेन कन्नूर्-नगरस्य १३ वर्षीयायाः बालिकायाः ​​दक्षिणा इति संक्रमणं जातम्

पूर्वं मेमासे कन्नूरनगरस्य अपि पञ्चवर्षीयः बालिका संक्रमणेन मृता ।

कोझिकोडनगरस्य अन्यः १२ वर्षीयः बालकः अमीबिक् संक्रमणस्य लक्षणं दर्शयित्वा अस्य रोगस्य शङ्कितः अस्ति। यदा सरसि तरणं कृत्वा दिवसाभ्यन्तरे द्वौ प्रकरणौ अनुवर्तन्ते, दक्षिणायाः सन्दर्भे तस्य प्रकटीकरणाय कतिपयान् मासान् यावत् समयः अभवत् इति कथ्यते ।

"अमीबिक मस्तिष्कशोथः, Naegleria fowleri amieba द्वारा उत्पन्नः, सामान्यतया दूषितजलस्य संपर्कात् एकतः ९ दिवसेभ्यः अनन्तरं आरभ्यते। एषः संक्रमणः नासिकागुहाद्वारा प्रविशति, शीघ्रं च उन्नतः भवति, सम्भाव्यतया दिवसेषु घातकः भवति," डॉ. अर्जुन श्रीवत्सः, निदेशकः & HOD - सकरा वर्ल्ड हॉस्पिटलस्य तंत्रिकाविज्ञानसंस्थायाः IANS इत्यस्मै उक्तम्।

सामान्यतया तीव्रशिरोवेदना, ज्वरः, उदरेण, वमनं, कण्ठस्य कठोरता, भ्रमः, संतुलनस्य हानिः, आक्षेपः, मतिभ्रमः, प्रकाशस्य प्रति संवेदनशीलता, कोमा च भवन्ति

अमेबिक-मस्तिष्कशोथः द्वौ प्रकारौ स्तः, प्राथमिक-मेनिन्गो-मस्तिष्कशोथः (PAM) तथा ग्रेनुलोमेटस-अमेबिक-मस्तिष्कशोथः (GAE) । पीएएम-रोगस्य प्रारम्भिकलक्षणं जीवाणुजन्यमेनिन्जाइटिस-रोगात् अभेद्यं भवति, यदा तु जीएई-लक्षणं मस्तिष्कस्य फोडस्य, मस्तिष्कशोथस्य, मेनिन्जाइटिसस्य वा अनुकरणं कर्तुं शक्नोति

रोगाणुनाशकचिकित्सा एव चिकित्सायाः मुख्याधारः अस्ति तथापि मृत्युदरः ९० प्रतिशतात् अधिकः अस्ति ।

बेङ्गलूरुनगरस्य स्पार्श-अस्पताले उष्णकटिबंधीयचिकित्सा-संक्रामकरोगस्य सल्लाहकारः डॉ. जॉन् पौलः मातापितृभ्यः आह्वानं कृतवान् यत् "बालानां कृते कस्यापि जलनिकाये प्रवेशं कर्तुं पूर्वं सावधानताः ग्रहीतव्याः" इति।

"पीएएम केन्द्रीयतंत्रिकातन्त्रं तीव्रगत्या प्रभावितं करोति तथा च मृत्युदरः ९० प्रतिशतं भवति। एतत् प्रायः स्वस्थबालेषु युवानां च मध्ये भवति ये कस्यापि जलपिण्डस्य संपर्कं प्राप्नुयुः यस्मिन् अमीबा नेग्लेरिया फौलेरी इत्यस्य उपस्थितिः भवति। एषः अमीबा उष्णेषु तथा च नवजलं मृत्तिका च" इति डॉ. जॉन् IANS इत्यस्मै अवदत्।

डॉ. जॉन् व्याख्यातवान् यत् संक्रमणस्य एकसप्ताहस्य अनन्तरं कण्ठे कठोरताम् उत्पन्नं कृत्वा लक्षणं प्रगच्छति; आक्षेपाः; भ्रमः, मतिभ्रमः, व्यक्तित्वपरिवर्तनं च; प्रकाशभयम्; संतुलनस्य हानिः ।

"यदि पूर्वपदेषु न ज्ञायते तर्हि रोगी लक्षणं कोमा, मस्तिष्कस्य तीव्रः शोफः, मृत्युः च भवति" इति सः अवदत् ।

दूषितजलात् अमीबिकमस्तिष्कशोथस्य जोखिमं न्यूनीकर्तुं विशेषतः प्रतिरक्षाविहीनानां जनानां कृते तरणं, गोताखोरी, डुबकी वा परिहरितुं विशेषज्ञाः सल्लाहं दत्तवन्तः

"यदि तरणं आवश्यकं भवति तर्हि नासिका-क्लिप्-इत्यस्य उपयोगेन नासिकामार्गेण प्रवेशात् नेग्लेरिया-फौलेरी-इत्यस्य किञ्चित् रक्षणं दातुं शक्यते" इति डॉ. अर्जुनः अवदत् ।