मस्कस्य अधीनं मथनं गच्छन् सूक्ष्मब्लॉगिंग्-मञ्चः देशे स्वस्य मञ्चे आतङ्कवादस्य प्रचारार्थं १,९९१ खातानि अपि अवतारितवान् ।

कुलम् X इत्यनेन प्रतिवेदनकालस्य १९६,०४४ खातानां प्रतिबन्धः कृतः ।

माइक्रोब्लॉगिंग-मञ्चेन नूतन-आईटी-नियमानां, २०२१-अनुसारं मासिक-प्रतिवेदने उक्तं यत्, भारते एकस्मिन् एव समये स्वस्य शिकायत-निवारण-तन्त्रस्य माध्यमेन उपयोक्तृभ्यः १२,५७० शिकायतां प्राप्तवन्तः

तदतिरिक्तं कम्पनी ५५ शिकायतां संसाधितवती ये खातानिलम्बनस्य अपीलं कुर्वन्ति स्म ।

"स्थितेः विशिष्टतायाः समीक्षां कृत्वा एतेषु ४ खातानिलम्बनानि वयं पलटितवन्तः। शेषं प्रतिवेदितलेखाः निलम्बिताः एव सन्ति" इति कम्पनी अवदत्।

अस्मिन् प्रतिवेदनकाले खातानां विषये सामान्यप्रश्नैः सम्बद्धाः ६१ अनुरोधाः अस्माभिः प्राप्ताः इति अत्र अपि उक्तम् ।

भारतात् अधिकांशं शिकायतां प्रतिबन्धचोरी (५,२८९), तदनन्तरं संवेदनशीलवयस्कसामग्री (२,७६८), द्वेषपूर्णाचरणं (२,१९६), दुरुपयोग/उत्पीडन (१,२४३) इति विषये आसीत्

एप्रिल-मासस्य २६ दिनाङ्कात् मे-मासस्य २५ दिनाङ्कपर्यन्तं एक्स इत्यनेन देशे २,२९,९२५ खातानां प्रतिबन्धः कृतः ।

माइक्रोब्लॉगिंग्-मञ्चेन स्वस्य मञ्चे आतङ्कवादस्य प्रचारार्थं ९६७ खातानि अपि अवतारितानि ।