एआइ फर्मः X इत्यत्र विकासं साझां कृतवान्, अस्य प्रतिक्रियारूपेण च tec अरबपतिः अवदत् यत्, "आगामिषु सप्ताहेषु अधिकं घोषणां भविष्यति" इति।

अन्यस्मिन् पोस्ट् मध्ये मस्कः अवदत् यत् धनपूर्वं मूल्याङ्कनं १८ अरब डॉलर आसीत् ।

कम्पनी इदमपि अजोडत् यत् श्रृङ्खला बी वित्तपोषणपरिक्रमात् प्राप्तस्य धनस्य उपयोगः xAI इत्यस्य प्रथमानि उत्पादानि विपण्यं प्रति नेतुम् उन्नतमूलसंरचनायाः निर्माणार्थं च भविष्यति।

"xAI मुख्यतया उन्नत-AI-प्रणाल्याः विकासे केन्द्रितः अस्ति यत् मानवतायाः सर्वेषां कृते सत्यं, सक्षमं, अधिकतमं लाभप्रदं च अस्ति। कम्पनीयाः मिशनं ब्रह्माण्डस्य यथार्थं स्वरूपं अवगन्तुम् अस्ति," इति कम्पनी ब्लॉग-पोस्ट्-मध्ये अवदत्।

xAI, यया 'Grok' इति एआइ चैटबोट् अनावरणं कृतम्, के निवेशकानां धनं संग्रहितम्, यत्र Valor Equity Partners, Vy Capital, Andreessen Horowitz Sequoia Capital, Fidelity Management & Research Company, Prince Alwaleed Bi Talal तथा Kingdom Holding इत्यादयः सन्ति

तदतिरिक्तं xAI इत्यनेन उक्तं यत् शीघ्रमेव अधिकानि प्रौद्योगिकी-अद्यतनं उत्पादं च घोषयिष्यति।

अस्मिन् वर्षे पूर्वं xAI इत्यनेन निवेशकानां कृते $1 अरब लक्ष्यस्य कृते $500 मिलियन प्रतिबद्धताः संग्रहिताः।

२०२३ तमे वर्षे स्थापितं xAI इत्यनेन गतवर्षस्य नवम्बरमासे प्रथमं AI उत्पादं अनावरणं कृतम् एकः सद्यः एव दीर्घसन्दर्भक्षमतायुक्तस्य Grok-1.5 मॉडलस्य घोषणां कृतवान्, तथैव इमेजसमझनेन सह Grok-1.5V इत्यस्य च।