शिमला, मशरूमस्य शेल्फ्-लाइफ् वर्धयितुं अधिकसंशोधनस्य आवश्यकता वर्तते, अधिकान् जनान् मशरूम-कृषिं स्वीकुर्वितुं प्रेरितव्या इति राज्यपालः शिवप्रतापशुक्ला मंगलवासरे अवदत्।

भारतीयकृषिसंशोधनपरिषद्- मशरूमसंशोधननिदेशालयेन (ICAR-DMR) सोलनेन आयोजिते २७ तमे राष्ट्रियमशरूममेले वदन् शुक्ला उक्तवान् यत् वैज्ञानिकाः, उत्पादकाः, उद्यमिनः, उद्योगाः च उपलब्धानां आधुनिकस्य उपयोगेन एकस्मिन् मञ्चे एकत्र आगन्तुं आवश्यकाः सन्ति मशरूमस्य उत्पादनं विपणनं च वर्धयितुं प्रौद्योगिकीः।

"भारते मशरूमस्य उत्पादनं यत् १० वर्षपूर्वं प्रायः एकलक्षटनम् आसीत्, तत् अद्यपर्यन्तं ३.५० लक्षटनं यावत् अभवत् तथा च भारतं मशरूमस्य उत्पादनस्य चतुर्थस्थानं प्राप्तवान् यत् द्वौ मासौ यावत् अल्पकाले सुन्दरं आयं सुनिश्चितं कृतवान्" इति सः अवदत्।

सः निदेशालयं प्रति अपि आह्वानं कृतवान् यत् कृषिविश्वविद्यालयैः कृषिविज्ञानकेन्द्रैः च उत्पादनविधिः देशस्य प्रत्येकं कोणे नेतुम् येन उत्पादिताः प्रजातयः मशरूमविकासकानां कृते उत्तमं मूल्यं आनेतुं शक्नुवन्ति।

राज्यपालः अपि अवदत् यत् व्यावसायिकं उत्पादनं विहाय 'गुच्ची, कीडाजाडी' इत्यादीनि वन्यमशरूमाः केचन प्रकाराः मशरूमाः सन्ति, येषु उत्पादकता वर्धयितुं कार्यं कर्तव्यं यतः ते वास्तविकरूपेण उत्तमं मूल्यं आनेतुं शक्नुवन्ति। कृषकान् जागरूकान् कर्तुं समये समये मेला, संगोष्ठी, प्रशिक्षणं, प्रदर्शनी च आयोजने अपि सः बलं दत्तवान् ।

अस्मिन् अवसरे राज्यपालः असमतः अनुजकुमारं, महाराष्ट्रतः गणेशं, ओडिशातः प्रकाशचन्दं, बिहारतः रेखा कुमारी, केरलतः शिजे च प्रगतिशील मशरूम उत्पादकपुरस्कारं प्रदत्तवान्।

पूर्वं राज्यपालः विभिन्नैः उद्यमिनः स्थापितानां मशरूम-उत्पादन-आधारित-प्रदर्शनस्य उद्घाटनं अपि कृतवान्, तेषां उत्पादेषु तीव्र-रुचिं प्रदर्शयितुं अतिरिक्तं तेषां सह संवादं च कृतवान्