नवीदिल्ली, NowPurchase इति सॉफ्टवेयर-एज-ए-सर्विस (SaaS) इति मार्केटप्लेस् गुरुवासरे उक्तवान् यत् नौकरी डॉट कॉम इत्यस्य स्वामिना इन्फो एड्ज् इत्यस्य नेतृत्वे वित्तपोषणस्य दौरे ६० लक्षं अमेरिकीडॉलर् (प्रायः ५१ कोटिरूप्यकाणि) संग्रहीतवान्।

धातुनिर्मातृषु केन्द्रितं SaaS मार्केटप्लेस् ऋणस्य इक्विटी च मिश्रणे निधिं उत्थापितवान् यत्र कोषस्य प्रमुखः भागः इक्विटी निवेशात् आगतः अस्ति

"NowPurchase...6 मिलियन डॉलरस्य वित्तपोषणं सुरक्षितवान् यस्मिन् इक्विटी ऋणं च समाविष्टम् अस्ति। बहुसंख्यकं धनं इक्विटीद्वारा संगृहीतम्, यत्र इन्फो एज वेञ्चर्स् इत्यनेन गोलस्य नेतृत्वं कृतम्" इति कम्पनी विज्ञप्तौ उक्तवती।

ओरिओस् वेञ्चर् पार्टनर्स्, १०० यूनिकॉर्न्स्, वीसी ग्रिड् इत्यनेन सह परिवारकार्यालयाः, एन्जेल् इन्वेस्टर् च सह ढोलकिया वेञ्चर्स्, रियल इस्पत ग्रुप्, सुभ्रकान्त पाण्डा, अङ्कुर वारिकू, केदार लेले च सह भागं गृहीतवन्तः कैप्सेव फाइनेन्स्, यूसी इन्क्लूसिव् च अपि भागं गृहीतवन्तः ।

विज्ञप्तौ उक्तं यत्, संकलितं धनं विभिन्नेषु सामरिकपरिकल्पनेषु आवंटितं भविष्यति, यत्र भौगोलिकरूपेण सम्पूर्णे भारते अधिकेषु समूहेषु विस्तारः, धातुनिर्माण-उद्योगस्य उत्तमसेवायै नूतनानां समाधानानाम् आरम्भः च अस्ति।

अस्य चक्रस्य समाप्तेः अनन्तरं कम्पनी अद्यपर्यन्तं कुलम् एककोटिडॉलर्-रूप्यकाणि संग्रहितवती अस्ति ।

"विगतत्रयवर्षेषु वर्षे वर्षे २ गुणवृद्ध्या वयं अस्माकं व्यापारप्रतिरूपस्य सामर्थ्यं विशालं विपण्यक्षमता च प्रदर्शितवन्तः। अस्माकं SaaS स्तरः, MetalCloud इत्यनेन विगत ९ मासेषु १०० तः अधिकेन प्रचण्डप्रतिक्रिया दृष्टा कारखानानि देशे सर्वत्र सक्रियरूपेण तस्य उपयोगं कुर्वन्ति" इति नाउपर्चेज्, संस्थापकः मुख्यकार्यकारी च नमनशाहः अवदत्।