नवप्रवर्तितः अध्यक्षपुरस्कारः अशोकलेलैण्ड् इत्यस्य रोड् टु स्कूल् कार्यक्रमाय प्रदत्तः

नई दिल्ली, दिल्ली, भारत (NewsVoir)

वन्दे भारत रेलयानस्य निर्माता इन्टीग्रेल् कोच फैक्ट्री (ICF) इत्यस्याः The Hindu businessline Changemaker Awards 2024 इत्यस्मिन् 'Changemaker of the Year' इति पुरस्कारेण सम्मानितम्, यत् ITC Maurya, New Delhi इत्यत्र 13 सितम्बर, 2024 दिनाङ्के आयोजितम् आसीत्।सुश्री निर्मला सीतारमण , माननीयः केन्द्रीयवित्तनिगममन्त्री, भारतीयानां कृते यात्रां पुनः परिभाषयितुं ICF इत्यस्मै पुरस्कारं प्रदत्तवान्।भारतस्य स्टार्टअप इकोसिस्टम् इत्यस्मिन् योगदानस्य कारणेन शिक्षकः, नवीनकारः, उद्यमी, मार्गदर्शकः च अशोक झुनजुन्वाला इत्ययं वर्षस्य प्रतिष्ठितपरिवर्तनकर्ता इति अभिषिक्तः। आईआईटी मद्रास रिसर्च पार्क इत्यत्र तस्य कार्येण अनेकानां अत्याधुनिकप्रौद्योगिकीनां विकासः अभवत् ।

असाधारणसिद्धिकर्तारः सप्तवर्गेषु सम्मानिताः - डिजिटलरूपान्तरणं, सामाजिकपरिवर्तनं, वित्तीयपरिवर्तनं, युवा परिवर्तनकारी, प्रतिष्ठितपरिवर्तकः, वर्षस्य परिवर्तनकारः तथा च एकः विशेषः नूतनः पुरस्कारः – अध्यक्षस्य पुरस्कारः।

गोवा-आधारितं मोल्बियो डायग्नोस्टिक्सं संक्रामकरोगाणां शीघ्रं पत्ताङ्गीकरणे सहायतां कर्तुं तथा च महत्त्वपूर्णनिदानसेवानां सर्वेषां कृते सुलभं कर्तुं कार्यं कृत्वा डिजिटलरूपान्तरणपुरस्कारस्य विजेता इति निर्णीतः। अन्येषु पशूनां मध्ये ऋक्ष-गैण्ड-गृध्र-तिमिङ्गल-मकर-इत्येतयोः उद्धारं कृत्वा पुनर्वासं कृत्वा वन्यजीव-उत्पादानाम् अवैध-व्यापारं स्थगयति इति संस्था सामाजिक-परिवर्तन-वर्गे विजेता अभवत् अस्मिन् वर्गे एकः अपि विजेता आसीत् Design for Change इति आन्दोलनं यत् बालकैः सह कार्यं कृत्वा तेषु ‘अहं शक्नोमि’ इति मनोवृत्तिः प्रवर्तयति, परिवर्तनकारत्वेन उद्भवितुं च साहाय्यं करोतिग्रामीणमहिलानां वित्तीयपरिदृश्यस्य परिवर्तनार्थं कृतस्य कार्यस्य कृते मानदेशी महिलासहकारीबैङ्कं वित्तीयपरिवर्तनपुरस्कारेण मान्यतां प्राप्तवान्। भारतस्य कनिष्ठतमः शतरंजविश्वचैम्पियनशिप-चैलेन्जरः एस गुकेशः यंग चेंजमेकर-पुरस्काराय चयनितः । अध्यक्षस्य पुरस्कारः अशोकलेलैण्ड् इत्यस्मै रोड् टु स्कूल् कार्यक्रमस्य कृते दत्तः। विजेताभ्यः ट्राफी, प्रशस्तिपत्रं, उपहारस्य हैम्परं च दत्तम् ।

विजेतानां अभिनन्दनं कुर्वन्ती वित्त-निगम-कार्याणां माननीय-केन्द्रीय-मन्त्री निर्मला-सीतारमण-महोदया अवदत् यत्, “अस्मिन् उपक्रमे तेषां प्रतिबद्धतायाः कृते अहं The Hindu businessline-इत्यस्य अतीव प्रशंसा करोमि |. भारतस्य सच्चिदानन्दपरिवर्तकानाम् अभिज्ञानाय, सम्मानाय च प्रचण्डसमन्वयस्य, प्रयत्नस्य च आवश्यकता वर्तते। भारते परिवर्तनार्थं शान्ततया कार्यं कुर्वन्तः समर्पिताः व्यक्तिः सर्वदा एव सन्ति तथा च तेषां प्रयत्नानाम् स्वीकारार्थं उत्सवस्य च वर्धमानं आन्दोलनं द्रष्टुं उत्साहवर्धकम् अस्ति |. सम्पूर्णे भारते व्यक्तिभिः लघुसमूहैः च प्रवर्तमानानां परिवर्तनकारीपरिवर्तनानां प्रकाशनं मीडियाद्वारा अवश्यं करणीयम्।”

जनानां स्वजीवनस्य, स्वपरिसरस्य च उन्नयनार्थं प्रेरणा कोविड्-उत्तरं अधिकं प्रबलं जातम् इति सा अजोडत्। सा प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मार्गदर्शकशब्दान् - सुधारं, प्रदर्शनं, परिवर्तनं, सूचनां च - इत्यपि न केवलं सर्वकारे अपितु भारतस्य जनानां कृते प्रवर्तमानः मन्त्रः इति दर्शितवती |.आयोजने टीएचजी पब्लिशिंग् इत्यस्य अध्यक्षा डॉ. निर्मला लक्ष्मणः अवदत् यत्, “प्रभावशाली परिवर्तनं दृष्ट्या आरभ्यते। परिवर्तनकर्तारः ते एव सन्ति ये वर्तमानप्रतिमानं परिवर्तयितुं प्रयतन्ते” इति ।

एतेषां पुरस्कारानां षष्ठसंस्करणस्य कृते व्यापाररेखादलेन एतेषां परिवर्तनकारिणां पहिचानाय कठोरप्रक्रिया स्थापिता । चयनप्रक्रिया नामाङ्कनैः आरब्धा, ततः प्रत्येकस्मिन् वर्गे अन्तिमनामाङ्कनानां निर्धारणाय मापदण्डसमूहस्य आधारेण सावधानीपूर्वकं शॉर्टलिस्ट् कृता एतेषां नामाङ्कितानां स्वतन्त्रं प्रमाणीकरणं कृतम्, तथा च प्रख्यातव्यक्तित्वैः सह निर्णायकमण्डलेन तेषां व्यक्तिनां, संस्थानां च चयनं कृतम्, येषां नवीनविचारानाम्, अथकनिर्णयस्य च माध्यमेन समाजे, अर्थव्यवस्थायां, ग्रहे च असाधारणं योगदानं दत्तम् अस्ति

अस्मिन् कार्यक्रमे परिवर्तनकारिणां लचीलतां समर्पणं च आनन्दयितुं एकत्रिताः बहवः मुख्याधिकारिणः, नौकरशाहाः, व्यापारव्यावसायिकाः च उपस्थिताः आसन्। कलाकार सुमेश नारायणनस्य तालप्रदर्शनेन आयोजनस्य शुभारम्भः अभवत् । सेवानिवृत्तः नौसेनापतिः अभिलाश टोमी सायंकाले प्रथमार्धे एकान्ते भूमण्डलस्य परिक्रमणस्य साहसिकं खतरनाकं च यात्रां प्रेक्षकैः सह साझां कृतवान्।२०२४ तमे वर्षे पुरस्कारकार्यक्रमं शास्त्रेण प्रस्तोता भागीदाररूपेण प्रदत्तम् आसीत्, एसबीआईद्वारा च संचालितम् आसीत् । अस्य आयोजनस्य समर्थनं एसोसिएट् पार्टनर्स् एलआईसी, जे एण्ड के बैंक्, एनटीपीसी, यूनियनबैङ्क् आफ् इण्डिया, एनएमडीसी, एस्सार, पञ्जाब एण्ड् सिण्ड् बैंक्, स्वेलेक्ट् एनर्जी, इण्डियनबैङ्क् च कृतवन्तः। कासाग्राण्ड् रियल्टी पार्टनरः आसीत्, फोर्टिनेट् च साइबर सुरक्षा भागीदारः आसीत् । एनडीटीवी २४/७ दूरदर्शनस्य भागीदारः आसीत् । ज्ञानसाझेदाराः अशोका, डेलोइट् च आसन्, प्रमाणीकरणसाझेदारः एनआईआईटीआई परामर्शदातृत्वं च आसीत् । ऑनलाइन स्ट्रीमिंग् पार्टनरः डेलीहन्ट् आसीत्, आनन्दप्रकाशः तु गिफ्ट् पार्टनरः आसीत् ।

.