अस्मिन् विषये टिप्पणीं कुर्वन् रवि दहिया IANS इत्यनेन सह स्वविचारं साझां कृतवान् यत् "अहं जानामि किं वक्तव्यम्। अहम् अस्याः वार्तायाः विषये सायं ४ वादने ज्ञातवान्। मया उक्तं यत् there wil be trials...will discuss them now. I पूर्वं क्षतिग्रस्तः आसीत् किन्तु अधुना अहं कुशलः अस्मि।"

तस्य भविष्यस्य कार्यपद्धतेः विषये पृष्टः एकः विषादितः शब्दः रविः अधिकं टिप्पणीं कर्तुं न अस्वीकृतवान्।

महिलाप्रतियोगितायां विनेश फोगाट् (५० किलोग्राम), अन्तिम पङ्घल (५३ किलो), रीतिका हुडा (७६ किलो), निशा दहिया (६८ किलो), अंशु मलिक (५७ किलो) च योग्यतां प्राप्तवन्तः, पुरुषाणां मुक्तशैल्याः केवलं अमनशेरावत (५७ किलोग्राम) एव कोटा अर्जितवती अस्ति प्रतियोगिता।

दहिया इत्यस्याः कृते मार्गस्य समाप्तिः इति अर्थः आसीत् यः चयनपरीक्षासु छत्रसाल-क्रीडाङ्गणस्य भागीदारं अमनं चुनौतीं दातुं पश्यति स्म । पूर्वं पेरिस् ओलम्पिकस्य द्वयोः योग्यतास्पर्धायाः चयनपरीक्षायां अर्धफिट् दहियः अमन इत्यनेन सह पराजितः आसीत् ।

WFI’s latest announcement can ignite unrest among the young wrestlers, and it i believed that केचन निर्णयं चुनौतीं दातुं न्यायालयं गन्तुं शक्नुवन्ति।

अभिलेखार्थं WFI पूर्वं उक्तवान् यत् परीक्षणं भविष्यति तथा च th सर्वोत्तमदलं ओलम्पिकस्य कृते चयनं भविष्यति। परन्तु यू-टर्न् इत्यनेन बहवः भ्रमिताः अभवन् ।