बेङ्गलूरु (कर्नाटक) [भारत], कर्नाटकस्य उपमुख्यमन्त्री डी.के.शिवकुमारः बुधवासरे संकेतं दत्तवान् यत् सः चन्नपट्टनाविधानसभा उपनिर्वाचनं प्रतिस्पर्धयितुं शक्नोति, तथा च अवदत् यत् तस्य निर्वाचनक्षेत्रस्य जनानां प्रति "ऋणं" परिशोधयितुं वर्तते।

कर्नाटकस्य बेङ्गलूरुनगरे पत्रकारैः सह भाषमाणः शिवकुमारः अवदत् यत्, "चन्नापट्टना मम हृदये अस्ति। एतत् पूर्वसथानूरविधानसभाक्षेत्रस्य भागः आसीत्, यस्य प्रतिनिधित्वं अहं कृतवान्। मम राजनैतिकवृत्तिः वस्तुतः तत्रैव आरब्धा। चन्नाप्तनानगरस्य जनाः कठिनसमयेषु मया सह आसन् तथा च मम ऋणं प्रतिदातव्यम् अस्ति” इति ।

चन्नापट्टना उपनिर्वाचनं तस्य प्रतिनिधिस्य जनतादलस्य धर्मनिरपेक्षस्य (जेडीएस) नेता, अधुना केन्द्रीयमन्त्री एच्.डी.

"यथा मया कनकपुरस्य विकासः कृतः तथा चन्नपटनस्य विकासस्य अवसरः अस्ति। अहं निर्वाचनक्षेत्रस्य मन्दिराणि गत्वा स्थानीयनेतृभिः मतदाताभिः च सह चर्चां करोमि, पश्चात् प्रतियोगस्य निर्णयं करिष्यामि" इति कर्णाटकस्य उपसीएम अजोडत्।

भ्रातुः डी. के.सुरेशस्य चन्नपट्टनतः स्पर्धायाः सम्भावनायाः विषये पृष्टः सः अवदत् यत्, "अयं अन्तिमरूपेण न निर्धारितम्" इति ।

सुरेश को बेंगलुरु ग्रामीण लोकसभा खण्ड से फील्ड किया गया। परन्तु भारतीयनिर्वाचनआयोगस्य सूचनानुसारं भारतीयजनतापक्षस्य सी.एन.मञ्जुनाथेन सह २,६९,६४७ मतान्तरेण सः पराजितः अभवत् ।

जदयू (एस) इत्यस्य कुमारस्वामी २०१८, २०२३ च वर्षेषु चन्नापट्टनाविधानसभायाः प्रतिनिधित्वं कृतवान् ।शिवकुमारः तु २००८ तमे वर्षात् कनकपुराखण्डस्य प्रतिनिधित्वं कुर्वन् अस्ति ।

अद्य पूर्वं डी.के.शिवकुमारः चन्नापट्टनमस्य राघवेन्द्रमट् तथा कोटे श्री वरदराजस्वामी मन्दिरस्य दर्शनं कृतवान्।

'X' -इत्यत्र गृहीत्वा सः लिखितवान् यत्, "अद्य अहं चन्नापट्टे राघवेन्द्रमट्-कोटे-श्रीवरदराजस्वामी-मन्दिरं गत्वा पूजां कृतवान्, ईश्वरस्य दर्शनं कृतवान्, सर्वेषां हिताय प्रार्थनां कृतवान् च।