कोलकाता, ममता बनर्जी 'जादू' पश्चिमबङ्गे तृणमूलकाङ्ग्रेसस्य कृते पुनः कार्यं कृतवान् यदा अपि राज्यस्य ४२ संसदीयनिर्वाचनक्षेत्रेषु २९ निर्वाचनक्षेत्रेषु दलेन सह गृहं गतः, येन भाजपा १२ यावत् न्यूनीकृता, पूर्वगणनायाः अपेक्षया षट् सीटाः न्यूनाः, तथा च... केसरशिबिरं ३९ प्रतिशतात् न्यूनमतं यावत् प्रतिबन्धयति।

यद्यपि बनर्जी राज्यस्य जनानां कृते विजयस्य कारणं दत्त्वा परिणामान् “बङ्गविरोधिनां जनानां अस्वीकारः” इति उक्तवती तथापि नेतारस्य राजनैतिककरिश्मा, तस्याः वीथियुद्धकर्तृप्रतिमा, भाजपाविरुद्धं feisty विरोधः च अस्य धारणस्य पृष्ठतः आश्चर्यं कृतवान् इति अल्पः संदेहः तस्याः अनुयायिनां विश्वासस्य यत् स्पर्शयोग्यविरोधित्वस्य अभावे अपि टीएमसी-संस्थायाः २०२१ राज्यनिर्वाचनप्रदर्शनस्य प्रायः प्रतिकृतिं कर्तुं शक्नोति स्म

यत् बनर्जी इत्यस्याः पक्षे कार्यं कृतवान् इति भासते, तस्य व्यक्तिगतलोकप्रियतायाः अतिरिक्तं यत् सा न्यूनाधिकं धारयितुं समर्था अस्ति, तत् राज्यसत्तायां सक्रियरूपेण अभ्यासं कृतवती 'लाभार्थीराजनीतिः' यत् बृहत्-परिमाणात् उत्पन्नं कार्य-विरोधि-कार्यं स्पष्टतया अस्पष्टं कृतवान् | भ्रष्टाचारस्य आरोपाः, विपक्षस्य स्वरस्य जबरदस्ती प्रबन्धनं च।राज्ये मतदातारूपेण दुगुणतां प्राप्तवन्तः अन्येषां बहूनां 'लक्ष्मीरभण्डार', 'कन्याश्री' परियोजनानां लाभार्थिनः बनर्जी इत्यस्मै अङ्गुष्ठं दत्तवन्तः इव दृश्यन्ते।

इदं प्रतीयते स्म यत् ते तथ्यस्य अवहेलनां कृतवन्तः यत् टीएमसी-सुप्रीमो कारागारे तस्याः बहुभिः नेताभिः, तस्याः भ्राता अभिषेक-बनर्जी-सहितानाम् अन्येषां कतिपयानां कण्ठेषु श्वसन्तः केन्द्रीय-अनुसन्धान-संस्थाः, केन्द्रीय-निधिषु प्रतिबन्धाः च सन्ति, येन राज्यस्य कल्याणकारी-योजना: पटरीतः पतिताः इति कथ्यते |.

बनर्जी स्वस्य उत्तराधिकारी अभिषेकस्य समर्थनेन बङ्गदेशे स्वस्य अथकनिर्वाचनअभियानानां माध्यमेन यत् प्राप्तुं समर्था अभवत्, यत् गतत्रिमासेषु शताधिकं भवति स्म, तत् सन्देशं स्वस्य लक्षणशैल्या, व्यवहारेण च जनानां कृते प्रसारयितुं शक्नोति स्म .अस्मिन् क्रमे सा प्रकटतया युगपत् च पीडितपत्तेः क्रीडां कृतवती, तेभ्यः “बहिः”भ्यः राज्यं यावत् जनानां रक्षकत्वेन स्वस्य प्रतिबिम्बं परिष्कृत्य स्वस्य विविधतायाः उपराष्ट्रवादस्य प्रचारं कृतवती

एकादशाधिकरीत्या २०२४ तमः वर्षः मतदानस्य समानदृष्टिकोणानां समानपरिणामानां च सह बनर्जी इत्यस्य कृते २०२१ तमस्य वर्षस्य रिडक्सः आसीत् ।

२००९ तमे वर्षे लोकसभानिर्वाचनात् आरभ्य यत्र तृणमूलकाङ्ग्रेसपक्षः बङ्गदेशे पूर्वं केवलं एकसीटस्य संख्यातः १९ आसनानि प्राप्तुं कूर्दितवान्, तदा आरभ्य सर्वेषां व्यावहारिकप्रयोजनानां कृते राज्ये ममताबनर्जी इत्यस्याः आभां लोकप्रियतां च परितः निर्वाचनं भवतियद्यपि २०१४ तमे वर्षे संसदीयनिर्वाचनं बनर्जी इत्यस्याः राजनैतिकजीवनस्य उच्चबिन्दुः आसीत् यत्र सा राज्यस्य ४२ लोकसभाखण्डेषु ३४ खण्डान् गृहीतवती, तथापि २०२१ तमे वर्षे राज्यनिर्वाचने भाजपा-महापक्षस्य सफलतया प्रतिरोधं कृत्वा सा सम्भवतः सर्वोत्तमरूपेण स्मर्यते, यत्र निर्वाचनं... केसरशिबिरेण राज्ये न्यूनातिन्यूनं २०० आसनानि हर्तुं पूर्वं कदापि न दृष्टे अभियानस्य तीव्रतायां टीएमसीशिबिरात् प्रमुखपलायने च स्वस्य पूर्णभारं क्षिप्तम्।

बनर्जी इत्यस्याः अदम्य-अभियानानां नेतृत्वे, यस्य महत्त्वपूर्णः भागः नन्दिग्राम-नगरे तस्याः अभियाने प्राप्तस्य निवेदितस्य चोटस्य कृते चक्रचालकस्य परिधिमध्ये एव कृतः, तथा च दलस्य मतदान-परामर्शदातृ-संस्थायाः कल्पितानां मतदान-रणनीतीनां कृते, टीएमसी २१५ आसनैः समाप्तवती, भाजपां ७७ यावत् सीमितं कृत्वा।

यद्यपि भाजपा पूर्वस्य केवलं त्रीणां सीटानां संख्यातः बहुगुणं आसनभागं वर्धयितुं सफला अभवत् तथा च विधानसभायाः तलस्य प्रायः एकमात्रविपक्षः इति स्थापिता तथापि राज्ये भाजपायाः राजनैतिकआकांक्षेषु आश्चर्यजनकं आघातं कर्तुं श्रेयः बनर्जी-अभिषेकयोः श्रेयः दत्तः .परन्तु ततः परं बनर्जी इत्यस्य शान्तिस्य क्षणः अपि कदापि न अभवत् । यदा तस्याः दलं क्षेत्रेषु कटौतीं कृत्वा बृहत् भ्रष्टाचारस्य आरोपैः मग्नः अस्ति – विद्यालयेषु नगरपालिकासंस्थासु च भर्तीतः आरभ्य राशनवितरणं, अङ्गारपशुतस्करीपर्यन्तं – तदा न्यायालयैः बहुविधघोटाले अभियुक्ताः तस्याः शीर्षनेतारः गृहीताः, क्षिप्ताः च कारावास।

तत् अपि च बनर्जी इत्यस्य निरन्तरं दुःखस्य कारणं यत् भाजपायाः “राजनैतिकप्रतिशोध” इत्यत्र पुनः पुनः संलग्नतायाः आरोपः कृतः, केन्द्रीयजागृतिसंस्थाः वरिष्ठतृणमूलकाङ्ग्रेसनेतृभिः सह सम्बद्धेषु निवासस्थानेषु, कार्यालयेषु, परिसरेषु च विशालसङ्ख्यायां छापां कृत्वा एतेषां कथितानां सन्दर्भे प्रश्नं कृतवन्तः अनियमितता।

परन्तु बनर्जी-भ्रातुः, दलस्य च प्रतीयमानस्य द्वितीय-कमाण्ड-अभिषेकस्य तस्य परिवारस्य च सदस्यानां विषये एजेन्सी-न्यायालयानां स्कैनरः एव सम्भवतः अन्येभ्यः अपेक्षया टीएमसी-प्रमुखं खरखरितवान् |.विडम्बना अस्ति यत्, बनर्जी इत्यस्याः राजनैतिकभाग्यम् अस्मिन् वर्षे जनवरीमासे संदेशखालीनगरे पूर्णवृत्तं परिवर्तयति इव आसीत्, पुनः आगत्य कृषकाणां बलात् भूमिग्रहणस्य तस्मिन् एव विषये नेतारं व्यापादयितुं शक्नोति यत् सार्धदशकपूर्वं राज्यसत्तां प्रति तां गुलगुलीकृतवती यदा सा... erstwhile बुद्धदेब भट्टार्चर्जी-सरकारः सिङ्गुर-नन्दिग्रामयोः उद्योगस्थापनार्थं राज्यस्य कथितस्य बलात् भूमि-अधिग्रहणस्य कृते।

राशनवितरणघोटाले जाँचं कुर्वतां ईडी-अधिकारिणां दलस्य उपरि स्थानीयटीएमसी-सशक्तस्य शाजहान-शेखस्य अनुयायिभिः कथितस्य अभूतपूर्व-आक्रमणस्य अनन्तरं सुन्दरबैन्स्-डेल्टा-नगरस्य अवर्णनीय-कोणे राष्ट्रिय-आक्रमणस्य अनन्तरं राष्ट्रिय-अवलोकनं आकर्षितम् शेखस्य तस्य पुरुषाणां च विरुद्धं।

तदनन्तरं शाजहानस्य तस्य दलस्य च गृहीतत्वेन बसिरहटसंसदीयनिर्वाचनक्षेत्रस्य राजनैतिकगतिशीलतायां शीघ्रमेव परिवर्तनं जातम् यतः भाजपानेन कथितायाः संदेशखालीपीडितायाः आन्दोलनकारस्य च रेखापत्रस्य नामनिर्देशः कृतः यत् ततः परं सीटस्य उपरि वर्चस्वं धारयन्त्याः तृणमूलकाङ्ग्रेसस्य सामर्थ्यं स्वीकृत्य २००९ तमे वर्षे ।परन्तु ममता बनर्जी इत्यस्याः कृते संदेशखाली न केवलं केसरपक्षस्य क्षेत्रे प्राप्तस्य पदस्य कारणेन अपितु सम्भवतः अधिकं यतोहि तया शासकप्रबन्धस्य संरक्षणं भोक्तुं भूमिमकराणां विरुद्धं कृषकाणां रक्षकत्वेन तस्याः प्रतिबिम्बं क्षीणं जातम्।

संदेशखालीं समाहितं बसिरहत्-सीटं व्यापकरूपेण जित्वा बनर्जी स्वस्य स्थितिं न्याय्यं दातुं दृढतया स्थिता अस्ति यत् डेल्टा-देशे विकासाः बङ्गदेशस्य राजनीतिस्य बृहत्तरे योजनायां विचलनात् अधिकं न आसन् इति।