नवीदिल्ली, काङ्ग्रेसेन शनिवासरे दावितं यत् एग्जिट् पोल्स् प्रधानमन्त्रिणा नरेन्द्रमोदीना "आयोजितः" अस्ति तथा च एतानि सर्वाणि मनोवैज्ञानिकक्रीडाः सन्ति येषां योजना सः करोति किन्तु वास्तविकपरिणामाः बहु भिन्नाः भविष्यन्ति।

शनिवासरे अनेकेषु निर्गमननिर्वाचनेषु प्रधानमन्त्री मोदी तृतीयवारं यावत् सत्तां धारयिष्यति इति भविष्यवाणी कृता, लोकसभानिर्वाचने भाजपानेतृत्वेन एनडीए-पक्षस्य बृहत् बहुमतं भविष्यति इति अपेक्षा अस्ति।

सत्ताधारी गठबन्धनं तमिलनाडु-केरल-देशयोः खातं उद्घाट्य कर्नाटकं व्याप्तं करिष्यति परन्तु बिहार-राजस्थान-हरियाना-आदिषु राज्येषु तस्य गणनायां पतनं द्रष्टुं शक्नोति इति मतदानकर्तृभिः उक्तम्।

निर्गमननिर्वाचनस्य प्रतिक्रियां दत्त्वा काङ्ग्रेसस्य महासचिवः जयराम रमेशः अवदत् यत्, "यस्य पुरुषस्य निर्गमनं जूनमासस्य चतुर्थे दिने निश्चितम् अस्ति, तस्य एतानि निर्गमननिर्वाचनानि आर्केस्ट्रा कृताः। INDIA जनबन्धनस्य न्यूनतमं २९५ आसनानि अवश्यमेव प्राप्स्यन्ति, यत् स्पष्टं निर्णायकं च बहुमतम् अस्ति। " " .

"निवर्तमानः प्रधानमन्त्री अत्रान्तरे त्रयः दिवसाः यावत् स्मग्ड् तिष्ठितुं शक्नोति। एतानि सर्वाणि मनोवैज्ञानिकक्रीडाः सन्ति येषां योजना सः करोति परन्तु वास्तविकपरिणामाः बहु भिन्नाः भविष्यन्ति" इति सः एक्स इत्यत्र अवदत्।

काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे विपक्षस्य INDIA-खण्डस्य सभायाः अनन्तरं पत्रकारैः सह उक्तवान् यत् गठबन्धनस्य २९५ तः अधिकानि आसनानि प्राप्स्यति इति।

मतगणना जूनमासस्य चतुर्थे दिने भविष्यति।