मुम्बई (महाराष्ट्र) [भारत], दिग्गजा अभिनेत्री मनीषा कोइराला, या अद्यैव 'हीरमण्डी' इति जालश्रृङ्खलायां पुनरागमनं कृतवती, सा स्वस्य 'सर्वश्रेष्ठमित्रेण'--स्वमातुः सुषमा कोइराला इत्यनेन सह मार्मिकं चित्रं स्थापितवती।

बुधवासरे स्वस्य इन्स्टाग्राम-अकाउण्ट्-मध्ये गृहीत्वा मनीषा एकं चित्रं पातितवती, यत्र अद्यतन-कार्यक्रमे द्वौ कैमराणां कृते पोजं दत्तवन्तौ इति दृश्यते ।

चित्रे सा च तस्याः माता च सुन्दरसाडीभिः परिणताः दृश्यन्ते स्म ।

उज्ज्वलपीतं सुवर्णवर्णीयं च पटं परिधाय अभिनेत्री दृश्यते ।

मनीषायाः माता तु पारम्परिकगुलाबीसाडीयां दृश्यते ।

तौ द्वौ परस्परं निकटं धारयन्तौ, कॅमेराम् अवलोक्य उज्ज्वलं स्मितं कुर्वन्तौ आस्ताम् ।

चित्राणि विहाय मनीषा एकं शीर्षकं लिखितवती यत् "मम परममित्रः मम आमा...धन्यः यत् मम जीवने तां अस्ति" इति।

https://www.instagram.com/p/C8rZbNVtv6Z/?utm_source=ig_web_copy_link&igsh=MzRlODBiNWFlZA[/ url] ।

'हीरमण्डी-अभिनेत्री चित्राणि पातितवती ततः शीघ्रमेव प्रशंसकाः टिप्पणी-विभागे ध्वनिं कृतवन्तः ।

एकः प्रशंसकः लिखितवान् यत्, "मम्मा-पुत्री-दलम् अखण्ड-युगलम् अस्ति" इति ।

अन्यः प्रशंसकः टिप्पणीं कृतवान् यत् "Omg you brothers are so gorgeous."

"भवन्तः द्वौ अपि एतावत् सुन्दरौ" इति तृतीयः उपयोक्ता लेखितवान् ।

गतमासे मनीषा अत्र १० डाउनिङ्ग् स्ट्रीट् इत्यत्र यूके-प्रधानमन्त्री ऋषिसुनक इत्यनेन सह मिलितवती ।

सा स्वदेशस्य नेपालस्य प्रतिनिधित्वं कृतवती यतः सा यूके-देशेन सह 'मैत्रीसन्धिः' शतवर्षाणि आचरति स्म ।

मनीषा स्वस्य इन्स्टाग्राम-हन्डल-मध्ये पीएम-सह-समागमस्य चित्राणि साझां कृतवती ।

"युनाइटेड् किङ्ग्डम् - नेपाल-सम्बन्धानां, अस्माकं मैत्री-सन्धिस्य १०० वर्षाणि च आयोजयितुं १० डाउनिङ्ग् स्ट्रीट् इत्यत्र आमन्त्रितः सन् गौरवम् अभवत् । प्रधानमन्त्रिणः @rishisunakmp इत्यस्य अस्माकं देशस्य # नेपालस्य विषये स्नेहेन वचनं श्रुत्वा एतादृशः आनन्दः अभवत् । अहं... liberty of inviting the P.M and his family to come trek to Everest Base Camp" इति मनीषा शीर्षके लिखितवान् ।

समागमस्य समये अधिकांशः उपस्थिताः तस्याः नवीनतमं विमोचनं 'हीरमण्डी' कथं दृष्टवन्तः इति ज्ञात्वा अपि सा स्वस्य आनन्दं प्रकटितवती ।

"किं भवन्तः विश्वासं कर्तुं शक्नुवन्ति यत् अधिकांशः उपस्थिताः #heeramandionnetflix इति चलच्चित्रं दृष्टवन्तः, तत् च प्रेम्णा पश्यन्ति स्म ? अहं रोमाञ्चिता अभवम्" इति सा अपि अवदत्।

इदानीं अभिनयस्य मोर्चे मनीषा संजयलीला भंसाली इत्यस्याः प्रथमजालश्रृङ्खलायां 'हीरमण्डी' इत्यस्मिन् मल्लिकाजान् इत्यस्य भूमिकायाः ​​प्रशंसा क्रियते।

शो इत्यस्मिन् मनीषा सोनाक्षी सिन्हा, ऋचा चढा, संजीदा शेख, अदितिराव हैदरी इत्यादिभिः सह स्क्रीनस्पेस् साझां कृतवती ।

१९४० तमे दशके भारतस्य स्वातन्त्र्यसङ्घर्षस्य पृष्ठभूमितः निर्मितः अयं शो हीरा मण्डी इत्यस्य सांस्कृतिकगतिशीलतायां गहनतया गत्वा शिष्टाचारिणां तेषां संरक्षकाणां च जीवनस्य अन्वेषणं करोति