नवीदिल्ली, 'मदर्स् अगेन्स्ट वैपिंग', युवानां मध्ये "वैपिंग संकटस्य" निवारणाय समर्पितानां मातृणां एकीकृतः मोर्चा, वर्ल्ड नो तंबाकू इत्यस्य पूर्वसंध्यायां नवीनप्रौद्योगिकीयन्त्राणां माध्यमेन निकोटीन-सेवनस्य हानिकारक-प्रभावानाम् रेखांकनार्थं दृढशैक्षिक-अभियानानां आरम्भस्य आह्वानं कृतवान् गुरुवासरे दिवसः।

भारतीय-अन्तर्राष्ट्रीय-केन्द्रे एकस्मिन् कार्यक्रमे समूहेन वैश्विक-तम्बाकू-उद्योगस्य रणनीतयः प्रतिकारार्थं चतुर्-बिन्दु-कार्यक्रमः प्रकाशितः यत् ते युवाभिः सह सम्बद्धाः भवेयुः |.

कार्यसूचनायाः भागरूपेण मातरः, शिक्षकाः, नीतिनिर्मातारः, बालकाः च समाविष्टाः विविधहितधारकाः प्रति निर्देशितं दृढं शैक्षिकं अभियानं आरभ्यत इति आह्वानं कृतम्।

"एषा शैक्षिकपरिकल्पना नूतनप्रौद्योगिकीयन्त्राणां माध्यमेन निकोटिनस्य सेवनस्य हानिकारकप्रभावानाम् उपरि रेखांकनं करणीयम्। शिक्षायां एतेषां उपकरणानां अधिकहानिकारकपदार्थानाम् प्रवेशद्वाररूपेण कार्यं कर्तुं क्षमता अपि प्रकाशनीया" इति समूहः अवदत्।

स्वास्थ्यसेवाव्यावसायिकाः, विशेषतः वैद्याः, अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति i मिथकान् दूरीकर्तुं स्वास्थ्यखतराः o vaping विषये सटीकसूचनाः प्रदातुं च। स्वविशेषज्ञतायाः प्रथमहस्तस्य अनुभवस्य च लाभं गृहीत्वा वैद्याः ca तम्बाकू-उद्योगेन प्रवर्धितानां भ्रामक-कथानां विरोधं कुर्वन्ति इति अन्वेषणं प्रयच्छन्ति इति उक्तम्।

फोर्टी हेल्थकेयर नोएडा इत्यस्य फुफ्फुसविज्ञानस्य गम्भीरसेवायाश्च अतिरिक्तनिदेशकः डॉ. राजेशगुप्ता अवदत् यत्, "न्यू-एग्-वैपिंग-उपकरणैः सह सम्बद्धानां जोखिमानां विषये बालक-किशोर-बालकानां मातापितृणां च मध्ये चिन्ताजनक-जागरूकतायाः अभावः अस्ति।

"बहवः भूलवशं मन्यन्ते यत् वापिंग् इत्यत्र केवलं सुखदस्वादयुक्ताः अहानिकारकवाष्पाः एव सन्ति। यथार्थस्य विषये तेषां शिक्षणं महत्त्वपूर्णम् अस्ति: एतेषु वाष्पेषु हानिकारकरसायनानि सन्ति येन गम्भीराः फुफ्फुसरोगाः भवितुम् अर्हन्ति" इति एच् अवदत्।

'मदर्स् अगेन्स्ट् वैपिङ्ग्' इत्यनेन अपि तानि एव विपणनसाधनानाम् उपयोगं डिजिटल स्पेस इत्यस्य उपयोगः करणीयः इति आह्वानं कृतम् यत् तम्बाकूकम्पनयः उपयुञ्जते।

अस्मिन् विभिन्नेषु डिजिटा-चैनेल्-मध्ये प्रभावी-अभियानानां आरम्भः भवितव्यः, येषु प्रभावकाः सन्ति येषां बालकाः प्रशंसन्ति, तेषां सह सम्बन्धं च कुर्वन्ति इति ग्रोउ अवदत्।

एते अभियानाः स्वशरीरस्य आलिंगनात्मकव्यक्तित्वस्य मूल्याङ्कनं परितः केन्द्रीकृतसन्देशान् प्रवर्धयितुं शक्नुवन्ति। एतेषु अङ्कीयस्थानेषु मातरः शिक्षकाः च प्रभावीरूपेण संलग्नाः भवेयुः। नीतिनिर्मातृभ्यः आग्रहं कर्तुं अपि आवश्यकता अस्ति यत् ते विविधविपणन-अङ्कीय-उपकरणानाम् विरुद्धं कठोर-कायदाः आनेतुं शक्नुवन्ति ये bein नियोजिताः सन्ति इति उक्तम्।

बालकेषु नवयुगस्य धूम्रपानयन्त्राणां वर्धमानस्य लोकप्रियतायाः कारणेषु नैदानिकमनोवैज्ञानिकः डॉ. भावना बर्मी अवदत् यत्, "बालानां मानसिकदशा तेषां व्यसनव्यवहारस्य प्रारम्भिकप्रयोगस्य अत्यन्तं प्रवणतां जनयति अतः वयं बालकानां आकृष्टत्वस्य कष्टप्रदं उदयं पश्यामः वेप्स्, ई-सिगरेट् इत्यादीनि इलेक्ट्रॉनिकव्यसनयन्त्राणि एन्टिसिन् कुर्वन्ति।"

सा अवदत् यत्, "एतस्य प्रवृत्तेः ईंधनस्य प्रमुखं कारकं एतेषां आधुनिकयन्त्राणां निर्मातृभिः प्रयुक्ता पैकेजिंग्, विज्ञापनरणनीतिः च अस्ति ।

अभिनेता-राजनेता-रूपेण परिणतः खुशबू-सुन्दरः लेखकः स्तम्भकारः च किशोर-देसा अपि 'मदर्स् अगेन्स्ट् वैपिंग' इति संस्थायाः सहभागिताम् अस्य कार्यस्य समर्थनं कृतवन्तः ।

ते अन्येषां प्रसिद्धानां समूहस्य सूचीयां सम्मिलिताः यथा अभिनेता नेहा धुपिया एकः भारतीयः फुटबॉल-चिह्नः भाइचुङ्ग भुटिया यः बालजीवनात् वैपिङ्गस्य खतरान् उन्मूलनं कर्तुं तस्य प्रयत्नेषु समूहेन सह तिष्ठति।