अगरतला (त्रिपुरा) [भारत], त्रिपुरा मत्स्यमन्त्री सुधांगशुदासः गुरुवासरे अवदत् यत् फॉर्मेलिनस्य उपयोगे सतर्कतां स्थापयितुं मत्स्यबाजारेभ्यः छापां कर्तुं, नमूनानां संग्रहणार्थं च विशेषदलानि निर्मिताः।

एएनआइ इत्यस्मै अनन्यतया वदन् सुधाङ्गशुदासः अपि अवदत् यत् राज्ये फॉर्मेलिनस्य प्रयोगं निवर्तयितुं प्रयत्नाः क्रियन्ते।

"वयं भिन्न-भिन्न-मत्स्य-विपण्येभ्यः संगृहीत-नमूनानां यादृच्छिक-परीक्षणं कुर्मः। अस्य विषयस्य विषये पृच्छितुं वयं एकं प्यानलम् अपि निर्मितवन्तः। ते प्रायः सर्वेषु प्रमुख-विपण्येषु गत्वा नमूनानि संगृहीतवन्तः। वयं निष्कर्षैः अतीव सन्तुष्टाः स्मः, यथा अनेकेषु प्रमुखेषु मार्केट्स्, एतादृशी शिकायतां अत्यल्पानि सन्ति।

मत्स्यमन्त्रिणा एतदपि सूचितं यत् केन्द्रसर्वकारेण विशालजलनिकायस्य मत्स्योत्पादनसुविधायां परिवर्तनार्थं ४३ कोटिरूप्यकाणि स्वीकृतानि।

"अप्रयुक्तजलनिकायान् मत्स्यपालनरूपेण परिवर्तयितुं धनं याचयन् अस्माभिः केन्द्रसर्वकाराय प्रस्तावः प्रदत्तः। अस्माकं प्रथमा परियोजना त्रिपुरायाः उनाकोटीमण्डले स्थिता अस्ति। केन्द्रेण प्रारम्भिकपदे परियोजनायाः कृते ४३ कोटिरूप्यकाणि मुक्ताः। आशास्महे क... राज्यस्य समग्रमत्स्यनिर्माणे महत् योगदानम् अस्मात् स्थानात् आगमिष्यति" इति दासः अजोडत्।

मन्त्री अगरतलानगरे मत्स्यविभागस्य उच्चस्तरीयसमीक्षासमागमस्य अध्यक्षतां कृत्वा एएनआइ इत्यस्मै भाषमाणः आसीत्।

दासः अपि स्वस्य आधिकारिकं X-हन्डलं गृहीत्वा सभायाः विषये पोस्ट् कृतवान्, तथा च अवदत् यत्, "गोर्खाबस्तीनगरे मत्स्यविभागे मत्स्यनिदेशकेन अन्यैः अधिकारिभिः सह समीक्षासभायाः अध्यक्षतां कृतवान्। 2019 तमस्य वर्षस्य कृते विविधपरियोजनानां कार्यान्वयनस्य त्वरिततायै प्रमुखनिर्णयाः कृताः वित्तवर्षं २०२३-२४ यावत् राज्ये मत्स्यस्य उत्पादनं वर्धयितुं च।"

"समागमस्य कालखण्डे मया सर्वेभ्यः जिलास्तरीयानाम् अधिकारिभ्यः निर्देशः दत्तः यत् ते स्वक्षेत्रे न्यूनातिन्यूनम् एकं अप्रयुक्तं जलनिकायं चिन्तयन्तु यत् मत्स्यपालनपरियोजनानां अन्तर्गतं आनेतुं शक्यते। एकदा परिचयप्रक्रिया समाप्तः जातः तदा वयं तान् क्षेत्रान् 1990 इत्यस्य अन्तर्गतं आनेतुं अग्रे गन्तुं शक्नुमः purview of fishery projects अनेन प्रकारेण वयं मत्स्यानां कुलउपभोगस्य उत्पादनस्य च अन्तरं न्यूनीकर्तुं शक्नुमः" इति मन्त्री अवदत्।