नागपुर (महाराष्ट्र) [भारत], मणिपुरस्य स्थितिः "प्राथमिकता" सह विचारणीया इति प्रतिपादयन् राष्ट्रीयस्वयंसेवकसंघस्य (आरएसएस) प्रमुखः मोहन भागवतः अवदत् यत् पूर्वोत्तरराज्यं एकवर्षात् "शान्तिस्य" प्रतीक्षां कुर्वन् अस्ति।

पीएम मोदी तृतीयवारं देशस्य प्रधानमन्त्रीरूपेण कार्यभारं स्वीकृत्य भागवतस्य एतत् वक्तव्यं प्राप्तम्। भागवतः अवदत् यत् "तस्य प्राधान्यं दत्त्वा तस्य संज्ञानं ग्रहीतुं कर्तव्यम्" इति ।

भागवतः महाराष्ट्रस्य नागपुरे समापनसमारोहं आरएसएस कार्यकर्ता विकासवर्गं सम्बोधयन् आसीत्।

"मणिपुरः अधुना एकवर्षं यावत् शान्तिं अन्विष्यति। प्राथमिकतायां चर्चा कर्तव्या। राज्यं विगतदशवर्षेभ्यः शान्तिपूर्णम् आसीत्। पुरातनं 'बन्दूकसंस्कृतिः' क्षीणतां प्राप्तवती इव अनुभूतम्। अद्यापि तत् दह्यते।" तत्र उत्पन्नस्य आकस्मिकस्य तनावस्य अग्निः अथवा तत्र उत्थानः कृतः?तस्य विषये कोऽपि ध्यानं दास्यति?तस्य प्राथमिकता दत्त्वा तस्य संज्ञानं ग्रहीतुं कर्तव्यम् अस्ति।", इति आरएसएस-प्रमुखः अवदत्।

मेइटेई-समुदायस्य अनुसूचितजनजातिवर्गे समावेशस्य माङ्गल्याः विरोधार्थं सर्वजनजातीयछात्रसङ्घस्य (एटीएसयू) आयोजितायाः सभायाः समये गतवर्षस्य मेमासस्य ३ दिनाङ्कात् आरभ्य पूर्वोत्तरराज्ये जातीयहिंसायाः साक्षी अस्ति।

इतरथा आरएसएसप्रमुखेन लोकसभानिर्वाचनकाले विभिन्नैः राजनैतिकदलैः 'आचारसंहिता' उल्लङ्घनस्य अपि उल्लेखः कृतः।

"निर्वाचनं लोकतन्त्रस्य अत्यावश्यकप्रक्रिया अस्ति, तस्मिन् द्वौ दलौ स्तः, अतः स्पर्धा भवति, यदि स्पर्धा अस्ति तर्हि एकं अग्रे कृत्वा अन्येषां पश्चात् धक्कायितुं कार्यम् अस्ति। तस्य उपयोगं मा कुरुत, जनाः किमर्थं निर्वाचिताः भवन्ति।" ? , परन्तु यदा समाजे जनाः भिन्नं मनः कृत्वा अपि एकत्र गन्तुं निश्चयं कुर्वन्ति तदा संसदे द्वौ दलौ स्तः अतः उभयपक्षः उजागरितः भवति, तदा स्पर्धायां आगतानां जनानां मध्ये सहमतिः प्राप्तुं किञ्चित् कठिनं भवति , अत एव वयं बहुमतस्य आशां गृह्णामः, स्पर्धा अस्ति, न तु परस्परयुद्धम्" इति भागवतः अवदत्।

"वयं यथा परस्परं आलोचनां कर्तुं आरब्धाः, तथा च अभियाने अस्माकं कार्याणि यथा समाजे असहमतिं वर्धयिष्यन्ति, समूहद्वयं विभजन्ति, परस्परं शङ्का च जनयिष्यन्ति, तस्य अपि पालनं न कृतम्, संघ इत्यादयः संस्थाः अपि अस्मिन् आकृष्टाः अभवन्, प्रौद्योगिक्याः मिथ्यावादाः प्रॉप्स् इत्यनेन सेविताः आसन्, निरपेक्षं असत्यं सज्जनाः एतस्य विज्ञानस्य उपयोगं न कुर्वन्ति" इति सः अजोडत्।

निर्वाचनकाले शिष्टाचारस्य अनुसरणं महत्त्वपूर्णम् इति संघप्रमुखेन बोधितम्।

"निर्वाचने अपि शिष्टाचारः अस्ति, सः शिष्टाचारः न अनुसृतः, यतः शिष्टाचारस्य अनुसरणं आवश्यकम् यतः अस्माकं देशस्य पुरतः आव्हानानि न समाप्ताः" इति सः अवदत्।

एनडीए-सर्वकारस्य प्रशंसा-राशिं कृत्वा भागवतः अवदत् यत्, "सर्वकारस्य निर्माणं जातम्, एनडीए-सर्वकारः पुनः आगतः, विगत-दशवर्षेषु बहु-सद्-कार्यं जातम्, आर्थिक-स्थितिः अतीव उत्तमः भवति, सामरिक-स्थितिः उत्तमः अस्ति" इति पूर्वापेक्षया देशस्य प्रतिष्ठा विश्वे, कलासु, क्रीडासु, ज्ञाने, विज्ञाने, संस्कृतिषु च वर्धिता अस्ति विश्वस्य देशाः स्वीकुर्वितुं आरब्धाः यत् वयं कृषिक्षेत्रे अग्रे गच्छामः, परन्तु अस्य अर्थः न भवति यत् वयं आव्हानरहिताः सन्ति” इति ।

आरएसएस-प्रमुखेन अपि उक्तं यत्, "जनानाम् निर्णयानुसारं सर्वं भविष्यति। वयं किमर्थं कथं च इत्यादिषु प्रश्नेषु न प्रविशामः। वयं स्वकर्तव्यं निर्वहामः।

ततः पूर्वं रविवासरे भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू इत्यनेन ९ जून दिनाङ्के ३० मन्त्रिमण्डलमन्त्रिभिः, ३६ MoS, ५ MoS (स्वतन्त्रप्रभार) सहितं भव्यशपथग्रहणसमारोहे नरेन्द्रमोदीं भारतस्य प्रधानमन्त्रीरूपेण नियुक्तः भाजपा तस्य मित्रराष्ट्राणि च दलनेतृत्वेन एनडीएसर्वकारे सम्मिलिताः।

इदानीं "मोदी ३.०" मन्त्रिमण्डले विभागानां आवंटनं अद्य अभवत् ।