नवीदिल्ली [भारत], संसदीयकार्यमन्त्री किरेन् रिजिजुः बुधवासरे राज्यसभायाः कार्यवाहीयां बाधां जनयति इति विपक्षस्य आलोचनां कृत्वा अद्य उच्चसदने हिंसाग्रस्तस्य राज्यस्य विषये प्रधानमन्त्री नरेन्द्रमोदी यत् उक्तवान् तत् माध्यमेन गन्तुं आग्रहं कृतवान्।

प्रधानमन्त्री नरेन्द्रमोदी राज्यसभायां राष्ट्रपतिसम्बोधने 'धन्यवादप्रस्तावस्य' विषये वादविवादस्य उत्तरं दत्त्वा जातीयसाक्षीभूतस्य पूर्वोत्तरराज्यस्य मणिपुरस्य स्थितिं सामान्यीकर्तुं केन्द्रसर्वकारः प्रयत्नाः कुर्वन् अस्ति इति पुष्टिं कृतवान् गतवर्षात् हिंसा।

"पीएम मोदी इत्यनेन राज्यसभायां यत् उक्तं तत् सर्वं गच्छन्तु इति अहं सर्वेभ्यः अनुरोधं करिष्यामि। २०२३ तमे वर्षे स्वातन्त्र्यदिवसस्य प्रातःकाले पीएम मोदी इत्यनेन राष्ट्रं प्रति सम्बोधनस्य उद्घाटने सः मणिपुरस्य जनानां कृते आह्वानेन आरब्धवान् यत् समग्रम् देशः तेषां सह अस्ति।

उल्लेखनीयं यत्, पीएम मोदी अद्य हिंसाग्रस्तं राज्यं प्रति "पृष्ठं कृतवान्" इति विपक्षस्य आरोपस्य मध्यं मणिपुरविषये उक्तवान्। तस्य वचनं लोकसभायां विपक्षनेतृभिः तस्य सम्बोधने व्यवधानं विरोधं च दृष्टस्य एकदिनस्य अनन्तरम् अभवत्।

"मणिपुरस्य स्थितिं सामान्यीकर्तुं सर्वकारः निरन्तरं प्रयत्नाः कुर्वन् अस्ति। ११,००० तः अधिकाः प्राथमिकाः पञ्जीकृताः, ५०० तः अधिकाः जनाः गृहीताः च। मणिपुरे हिंसायाः घटनाः निरन्तरं न्यूनाः भवन्ति" इति पीएम मोदी अवदत्।

पीएम मोदी इत्यनेन अपि उक्तं यत् केन्द्रसर्वकारः राज्यसर्वकारश्च शान्तिपुनर्स्थापनार्थं सर्वैः हितधारकैः सह अन्तरक्रियाः स्थापयन्ति।

"अद्य राज्ये विद्यालयाः, महाविद्यालयाः, कार्यालयाः, अन्याः संस्थाः च उद्घाटिताः सन्ति। केन्द्रं राज्यसर्वकारं च शान्तिं पुनः स्थापयितुं सर्वैः हितधारकैः सह वार्तालापं कुर्वन्ति" इति सः अवदत्।

मणिपुरविषये विपक्षं प्रति सशक्तं प्रतिक्रियां दत्त्वा पीएम नरेन्द्रमोदी इत्यनेन मणिपुरे १० वारं राष्ट्रपतिशासनं आरोपितम् इति उक्त्वा काङ्ग्रेसपक्षे अधिकं आक्रमणं कृतम्।

"केन्द्रीयगृहमन्त्री तत्र बहुसप्ताहं यावत् स्थितवान्...राज्ये प्रचलति जलप्रलयस्य स्थितिं निवारयितुं केन्द्रसर्वकारः मणिपुरं प्रति सर्वं सहकार्यं विस्तारयति। अद्य एनडीआरएफस्य द्वौ दलौ मणिपुरं प्राप्तवन्तौ। ये जनाः योजयितुं प्रयतन्ते तेभ्यः चेतयामि fuel to fire will be rejected by Manipur...काङ्ग्रेसेन मणिपुरे १० वारं राष्ट्रपतिशासनं आरोपितम् आसीत्..." इति सः अवदत्।

उल्लेखनीयं यत् पीएम मोदी संसदे मणिपुरविषयेषु काङ्ग्रेसेन सह संघर्षं कृतवान्, क्षेत्रीयअशान्तिविषये उष्णविमर्शानां मध्ये व्यत्ययः आरोपाः च उत्पन्नाः।

मेइटेई-समुदायस्य अनुसूचितजनजातिवर्गे समावेशस्य माङ्गल्याः विरोधार्थं सर्वजनजातीयछात्रसङ्घस्य (एटीएसयू) आयोजितायाः सभायाः समये गतवर्षस्य मेमासस्य ३ दिनाङ्कात् आरभ्य पूर्वोत्तरराज्ये जातीयहिंसायाः साक्षी अस्ति।