पुलिसस्य मते क्षेत्रात् निम्नस्तरीयविस्फोटः अपि ज्ञातः।

"तस्मिन् क्षेत्रे द्वौ अस्थायी गृहौ दुष्टैः ध्वस्तौ कृतौ। शुक्रवासरे प्रातः २.३० वादनस्य समीपे केचन परित्यक्ताः अस्थायी गृहाणि, स्वतन्त्रगृहाणि च दग्धानि। एषा घटना बोरोबेकरा उपमण्डलस्य दूरस्थे भागे भूताङ्गखालस्थाने अभवत्।" जिरिबम, महार्बम पी.एस., ने आईएएनएस.

बोरोबेकरा उपमण्डलस्य अन्तर्गतं लम्तैखुनौ, मधुपुर, लौकोइपुङ्ग इत्यादिषु ग्रामेषु मेइतेई समुदायस्य प्रायः सहस्रं जनाः जिरिबाम-नगरे सप्त-आश्रयशिबिरेषु शरणं प्राप्तवन्तः यतः ५९- ५९-२८ जनानां वधस्य पश्चात् मण्डले ६ जूनतः आरभ्य हिंसायाः साक्षिणः अभवन् । वर्षीय किसान, सोइबम सरतकुमार सिंह।

अपरपक्षे असम-समीपस्थस्य जिरिबाम-नगरस्य ६०० हम्-कुकी-जोमी-जनजातीयनिवासिनः अन्तरराज्यसीमाम् अतिक्रम्य समीपस्थस्य राज्यस्य काचरमण्डले आश्रयं गृहीतवन्तः

जिरिबाम-नगरे सीआरपीएफ-सङ्घस्य षट्-कम्पनयः, असम-राइफलस्य दश-कम्पनयः, राज्यस्य पुलिस-ग्राम-रक्षा-बलाः (वीडीएफ) च क्षेत्रे कानून-व्यवस्थां निर्वाहयितुम् नियोजिताः इति कारणेन सुरक्षां सुदृढां कृतम् अस्ति मण्डलप्रशासनेन सम्पूर्णे मण्डले धारा १४४ स्थापिता अस्ति।

यद्यपि शुक्रवासरे जिरिबामनगरे अनेकानि दुकानानि व्यापारिकप्रतिष्ठानानि च उद्घाटितानि आसन् तथापि स्थानीयक्षेत्रे तनावः प्रचलति स्म इति कारणेन स्वनिवासस्थानात् अल्पाः एव जनाः बहिः आगताः।