नवीदिल्ली, द काङ्ग्रेस रविवासरे प्रधानमन्त्री नरेन्द्रस्य आलोचनां कृतवती

मोदी इत्यनेन अद्यापि द्वन्द्वग्रस्तं मणिपुरं गन्तुं "समयः न प्राप्तः" इति कारणतः, दलस्य महासचिवः जयराम रमेशः गतवर्षे मुख्यमन्त्री एनबीरेनसिंहस्य राजीनामा परितः "नाटकं" स्मरणं कृतवान्।

सिंहस्य विदीर्णस्य त्यागपत्रस्य छायाचित्रं साझां कृत्वा रमेशः एक्स इत्यत्र एकं पोस्ट् कृत्वा अवदत् यत्, "समीचीनतया एकवर्षपूर्वं इम्फाल्-नगरे एकं महत् त्यागपत्रनाटकं मञ्चितम् आसीत्।

"मणिपुरस्य पीडा, पीडा च निरन्तरं वर्तते। अजैविकपीएम इत्यस्य अन्यस्य सर्वस्य कृते समयः अस्ति, परन्तु परेशानराज्यस्य भ्रमणं कर्तुं वा तस्य निर्वाचितप्रतिनिधिभिः सह साक्षात्कारं कर्तुं वा अपि समयः अस्ति" इति सः अवदत्।

उपत्यकाप्रधानस्य मेइटेईसमुदायस्य अनुसूचितजनजातिपदवीयाः माङ्गल्याः विरोधार्थं पर्वतजिल्हेषु कुकीजनजातीनां पदयात्रायाः अनन्तरं जातीयहिंसायाः कारणात् गतवर्षस्य मेमासात् आरभ्य मणिपुरं उबालम् अस्ति।

गतवर्षे मणिपुरे जातीयसङ्घर्षस्य चरमसमये सिंहः जूनमासे त्यागपत्रस्य समीपे आगतः आसीत्, परन्तु तस्य समर्थकैः तस्य पदं त्यक्तुं निवारितः।

शतशः महिलाः मानवशृङ्खलां निर्माय तस्य त्यागपत्रं दातुं राज्यपालभवनं गन्तुं निवारितवन्तः आसन् । त्यागपत्रमपि तेषां कृते विदीर्णम् अभवत्।

सद्यःकाले लोकसभानिर्वाचने मणिपुरस्य -- बाह्यमणिपुरस्य अन्तःमणिपुरस्य च -- द्वयोः आसनयोः काङ्ग्रेसपक्षः विजयी अभवत् ।

ततः परं उभयसमुदायस्य २२० तः अधिकाः जनाः अपि च सुरक्षाकर्मचारिणः मृताः । २०१७ तमे वर्षात् राज्ये भाजपा-नेतृत्वेन सर्वकारः सत्तां प्राप्नोति ।