नवीदिल्ली, प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे भ्रष्टाचारस्य कालाधनस्य च उपरि अधिकं दमनं कर्तुं प्रतिज्ञां कृतवान् यत् भ्रष्टाचारिणां विरुद्धं सशक्ततमं कार्यवाही कृत्वा अन्वेषणसंस्थाभ्यः सर्वकारेण "पूर्णस्वतन्त्रता" दत्ता।

दमनकार्य्ये कोऽपि न मुक्तः भविष्यति इति प्रधानमन्त्री अवदत्।

प्रथमं आम आदमीदलस्य विरुद्धं प्रमाणैः सह गम्भीरारोपान् समं कृत्वा पश्चात् लोकसभानिर्वाचने युद्धं कर्तुं तया सह गठबन्धनं कृत्वा काङ्ग्रेसपक्षे अपि सः पोट् शॉट् गृहीतवान्।

राष्ट्रपतिस्य सम्बोधनस्य विषये धन्यवादप्रस्तावस्य उत्तरं दत्त्वा मोदी भ्रष्टाचारविरुद्धं कार्यवाही करणं एनडीए-सर्वकारस्य मिशनं न तु निर्वाचनलाभस्य विषयः इति प्रतिपादितवान्।

"अहं निःसंकोचेन वक्तुं इच्छामि तथा च देशवासिनः अपि वक्तुम् इच्छामि यत् भ्रष्टाचारिणां भ्रष्टाचारस्य च विरुद्धं सशक्ततमं कार्यवाही कर्तुं एजेन्सीभ्यः पूर्णं स्वतन्त्रतां दत्तवान्। सर्वकारः कुत्रापि हस्तक्षेपं न करिष्यति" इति प्रधानमन्त्री अवदत्।

"आम्, ते (जाँचसंस्थाः) प्रामाणिकतया कार्यं कुर्वन्तु। भ्रष्टाचारे उलझितः कोऽपि व्यक्तिः कानूनात् पलायितुं न शक्नोति। एषा मोदी इत्यस्य गारण्टी अस्ति" इति प्रधानमन्त्री अवदत्।

विपक्षस्य सदस्यानां आरोपस्य उल्लेखं कुर्वन् यत् सर्वकारः जाँचसंस्थानां दुरुपयोगं करोति इति मोदी स्वर्गीयमुलायमसिंहयादव इत्यादिभिः विपक्षनेतृभिः कृतानां वक्तव्यानां उल्लेखं कृतवान् येषु यूपीए-सर्वकारे प्रवर्तननिदेशालयस्य (ईडी) तथा केन्द्रीय-अनुसन्धान-ब्यूरो (सीबीआई) इत्येतयोः उपयोगस्य आरोपः कृतः आसीत् ) तेषां विरुद्धं । सः अपि अवदत् यत् सर्वोच्चन्यायालयेन अपि सीबीआइ-सङ्घटनं "पञ्जरबद्धः शुकः" इति उक्तम्।

"केन्द्रीय अन्वेषणसंस्थानां विरुद्धं आरोपाः कृताः। केन्द्रसर्वकारः अन्वेषणसंस्थानां दुरुपयोगं करोति इति उक्तम्।"

"आपः मद्यघोटालं करोति, आपः भ्रष्टाचारं करोति, आपः बालकानां कक्षानिर्माणे घोटालं करोति, आपः जलघोटालामपि करोति... काङ्ग्रेसः आपविरुद्धं शिकायतुं प्रवृत्तः। काङ्ग्रेसः आपं न्यायालयं प्रति कर्षति यदि कार्यवाही क्रियते तर्हि ते मोदीं दुरुपयोगं कुर्वन्तु" इति प्रधानमन्त्री अवदत्।

मोदी इत्यनेन उक्तं यत् काङ्ग्रेसेन आपस्य घोटालानां एतावता प्रमाणानि देशस्य समक्षं पत्रकारसम्मेलने प्रस्तुतानि। तानि प्रमाणानि सत्यानि वा असत्यं वा इति इदानीं काङ्ग्रेसेन उत्तरं दातव्यम् इति सः अवदत्।

इदानीं आप-काङ्ग्रेस-पक्षः च भागीदारौ अभवताम् इति उक्तवान्, आपा-पक्षं च काङ्ग्रेस-पक्षतः उत्तरं याचयितुम् साहसं कृतवान् ।

मोदी इत्यनेन प्रतिपादितं यत् २०१४ तमे वर्षे यदा केन्द्रे भाजपा सत्तां प्राप्तवती तदा सः प्रतिज्ञां कृतवान् यत् सर्वकारः निर्धनानाम् हिताय कार्यं करिष्यति, भ्रष्टाचारस्य, कालाधनस्य च विरुद्धं कार्यवाही अपि करिष्यति इति।

"भ्रष्टाचारविरुद्धं कार्यं अस्माकं कृते एकं मिशनम् अस्ति। अस्माकं कृते निर्वाचनेषु विजयस्य पराजयस्य वा विषयः नास्ति" इति सः अपि अवदत्।