विपक्षनेता आर.अशोकः X इत्यत्र पोस्ट् कृतवान्, "यथा अपेक्षितं सीएम सिद्धारमैया ४००० कोटिरूप्यकाणां मेगा मुडा-भूमिघोटाले स्वस्य भ्रष्टमुखं उजागरितस्य अनन्तरं जातिपत्तेः आश्रयं लभते। समयः टिक-टिकं करोति सीएम-सिद्धारमियामहोदयाय, भवतः मुखौटा अस्ति दूरे!" सः रेखांकितवान्।

“यदा सीएम सिद्धारमैया अहिण्डा (एकीकृतसमूहस्य अल्पसंख्याकानां, पश्चात्तापानां, दलितानां च कन्नडभाषायाः संक्षिप्तनाम) इत्यस्य स्वरः इति दावान् करोति । परन्तु सः सर्वदा इच्छया दलितान् दरिद्रान् कृत्वा राजनैतिकशक्तिं प्राप्तुं केवलं मतबैङ्करूपेण व्यवहारं कृतवान्” इति सः आक्रोशितवान्।

“सीएम सिद्धारमैयामहोदय, संसदे विपक्षनेता राहुलगान्धी इत्यस्य प्रधानमन्त्री नरेन्द्रमोदीविरुद्धं निराधाराक्रमणं त्रिवारं ओबीसीप्रधानमन्त्रीविरुद्धं तस्य गहने ईर्ष्यायाः कारणात् अस्ति वा?” अशोकः प्रश्नं कृतवान्।

“भवन्तः भवतः शिबिरं च प्रतिदिनं प्रधानमन्त्रिमोदीविरुद्धं बहुवारं व्यक्तिगत-आक्रमणानि कुर्वन्ति, किं न तु पिछड़ा-समुदायस्य चाय-विक्रेतुः प्रति भवतः द्वेषस्य कारणात् यः क्रमशः त्रयः कार्याणि यावत् देशस्य प्रधानमन्त्रीरूपेण निर्वाचितः अस्ति?” अशोका सीएम सिद्धारमैया से प्रश्न किया।

“अहिण्डा-समुदायस्य पृष्ठे सवारः भूत्वा सम्पूर्णं जीवनं सत्तायाः आनन्दं प्राप्य भवान् (सी.एम. सिद्धारमैया) दलित-पिछड़ा-समुदायस्य कृते किं कृतवान्? भवतः उपलब्धयः दलितानां धनं लुण्ठयन्ति, तेषां आसनानि हरन्ति, तेषां द्रोहं कुर्वन्ति” इति अशोकः आक्रमणं कृतवान् ।

मुख्यमन्त्री सिद्धारमैया गुरुवासरे अवदत् यत्, "सर्वः दुःखितः अस्ति यतोहि, पिछड़ावर्गस्य अभवम् अपि अहं द्वितीयकार्यकालस्य कृते मुख्यमन्त्री अभवम्...ते दहन्ति, षड्यंत्रं च कुर्वन्ति" इति सीएम सिद्धारमैया अवदत्, यः तस्य विरुद्धं आरोपानाम् वर्णनं कृतवान् राजनैतिकत्वेन।

आदिवासीकल्याणमण्डले स्वस्य भूमिकायाः ​​विषये भाजपायाः राजीनामायाः प्रतिक्रियां दत्त्वा वित्तविभागं धारयन् कर्नाटकस्य मुख्यमन्त्री सिद्धारमैया अवदत् यत्, “बैङ्केषु घोटाला अभवत्, केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः राजीनामा अवश्यं ददाति, तथा च... प्रधानमन्त्री अपि राजीनामा ददातु। किं ते स्वत्यागपत्रं दास्यन्ति?"