पाकिस्तान-कब्जितं गिल्गित-बाल्टिस्टन्, पाकिस्तान-कब्जितस्य गिल्गित-बाल्टिस्टन्-नगरस्य गिल्गिट्-नगरे विपक्ष-नेतृभिः अस्मिन् सप्ताहे सत्ताधारी-पक्षस्य दुष्कृतीनां विषये स्वचिन्तानां विषये, अतिथिगृहाणि, वन-भूमिः च पट्टे निजीसंस्थाभ्यः 1.1 PoGB इति स्थानीयवार्तापत्रेण उक्तम्।

राजा जकरिया मक्पूनः पोजीबी-नगरे सरकारीवनभूमिं विश्रामगृहाणि च पट्टे दत्तस्य विषयं उत्थापयन् अवदत् यत् "राष्ट्रीयनिकुञ्जं वन्यजीवं च स्थानीयप्रशासनस्य अधिकारक्षेत्रे आगच्छति तथा च पाकिस्तानीप्रशासनस्य कोऽपि हस्तक्षेपः नास्ति। अहं स्वयमेव, लाभं पीकेआर उत्पादितवान् ३० तः पीकेआर ४० कोरं यावत् अस्मात् विभागात् वितरितवन्तः अतः वन्यजीवाः वनानि च लाभप्रदः अवसरः अस्ति तथापि सत्ताधारी दलेन अस्मान् न प्रत्ययितवान् यत् एतेषां भूमौ पट्टेदानं लाभप्रदं भविष्यति।

मकपूनः अपि अवदत् यत् "प्रशासनेन स्वस्य छायायुक्तनीतिभ्यः मुक्तिः अवश्यं भवितव्या। बजटसत्रे इव एतेषु सत्रेषु राज्यपालः न च सीएम भागं गृह्णाति स्म, यदि च भवतः सर्वकारस्य सदस्याः सभासु न उपलभ्यन्ते तर्हि एव अस्ति श्रेयस्करं यत् भवन्तः PoGB इत्यत्र एतादृशं किमपि सौदान् न प्रयोजयन्ति" इति।

अन्यः PoGB विपक्षनेता जावेद अली मनवा सम्मेलनस्य समये अवदत् यत् "विधानसभा केवलं सत्ताधारी सर्वकारः एव नास्ति, एषा विपक्षस्य सत्ताधारी दलस्य च संयोजनं करोति। सत्ताधारी दलेन बजटपूर्वसत्रं आहूतम् आसीत् यत् सामान्यतया चतुर्दिनानि यावत् भवति। परन्तु अस्मिन् समये ते अधिवेशनं अनिश्चितकालं यावत् समाप्तुं पूर्वं कार्यसूचीं न सम्पन्नवन्तः। तथा च अद्यापि बहवः महत्त्वपूर्णाः विषयाः अनागताः एव सन्ति" इति ।

ग्रीनटूरिज्म कम्पनीं प्रति भूमिपट्टेः विषयं उत्थापयन् स एव विपक्षनेता अवदत् "एषः पोजीबी-नगरे प्रमुखेषु विषयेषु अन्यतमः अस्ति, विगतदशवर्षेषु केचन संवेदनशीलाः विषयाः सन्ति। गोधूमस्य पिष्टस्य च विषयः भवतु, भवेत् च भूमिविषये, सर्वकारेण किमपि निर्णयं कर्तुं पूर्वं विपक्षं जनसमूहं च विश्वासेन ग्रहीतव्यं भवति परन्तु अस्माकं सर्वेषां प्रयत्नानाम् अभावे अपि तेषां विषये PoGB सभायां सम्यक् चर्चा न कृता।

स्थानीय-पोजीबी-वार्ता-रिपोर्ट्-अनुसारं विपक्षः अस्य विषये सख्त-अनुसन्धानस्य आग्रहं कृतवान् ।

सः अपि अवदत् "ते प्रश्नान् चकमान्ति स्म। न्यूनातिन्यूनं गतदशदिनानि यावत् ते गर्वेण स्वनिर्णयस्य पट्टेनिर्णयस्य स्वामित्वं कुर्वन्ति स्म। परन्तु ते अधुना सर्वथा स्ववक्तव्यं पुनः गृह्णन्ति। तेषां स्वयमेव स्वस्य अवधारणात्मकस्पष्टता अपि नास्ति decision वयं वास्तविकपत्राणि पश्यामः, ते सूचयन्ति यत् व्यापारिकसंस्था निजीः 'ग्रीन टूरिज्म कम्पनी' अस्ति परन्तु तेषां अतिथिगृहाणां व्ययस्य आकलनं यथा कृतम्, एतेषां भूमिनां व्ययस्य गणना यथा कृता तथा च तेषां निर्माणस्य प्रकारः एते अनुबन्धाः क्षणान्तरे छायायुक्ताः सन्ति यदि एतत् नियमाधारितं स्यात्" इति।