भुवनः कस्यचित् बुकी इत्यस्य भविष्यवाणीद्वारा जनान् टेनिस्-क्रीडायां निवेशं कर्तुं आग्रहं कुर्वन् मिथ्यारूपेण एतत् भिडियो दर्शयति ।

भुवनः प्रत्यक्षतया अस्य विषयस्य सम्बोधनं कृत्वा जनान् सावधानाः भवितुम् आग्रहं कृतवान् यत् "अहं मम सर्वेषां प्रशंसकानां अनुयायिनां च विषये मम गहने भिडियो विषये सचेष्टयितुम् इच्छामि यत् सामाजिकमाध्यमेषु गोलानि करोति। एषः विडियो सर्वथा नकली भ्रामकः च अस्ति, येन जनान् निवेशं कर्तुं प्रोत्साहयति कस्यचित् बुकीणां भविष्यवाणीद्वारा टेनिस्” इति ।

भुवनस्य दलेन शीघ्रमेव कार्यवाही कृत्वा मुम्बईनगरस्य ओशिवारापुलिसस्थाने औपचारिकशिकायतां दाखिला, यत्र नकलीभिडियोस्य भ्रामकत्वं प्रकाशितम्।

सम्प्रति पुलिस अस्य विषयस्य अन्वेषणं कुर्वन् अस्ति।

“मम दलेन ओशिवारा-पुलिस-स्थाने पूर्वमेव शिकायतां कृतम्, ते च अस्य विषयस्य अन्वेषणं कुर्वन्ति । अहं सर्वेभ्यः विनयेन अनुरोधं करोमि यत् अस्य विडियोस्य कृते न पतन्तु। कृपया सुरक्षिताः तिष्ठन्तु, एतादृशं निवेशं न कुर्वन्तु येन कष्टं वा आर्थिकहानिः वा भवितुम् अर्हति । सतर्कः भवितुम् एतैः कपटैः प्रलोभनैः न फसितुं च महत्त्वपूर्णम्” इति ।

एकां महिलां पुत्रस्य मृत्योः विषये असंवेदनशीलाः प्रश्नाः पृष्टवन्तः इति वार्ताकारस्य उपहासं कृत्वा स्वस्य करियरस्य आरम्भं कृतवान् भुवनः २०१५ तमे वर्षे स्वस्य यूट्यूब-चैनलम् आरब्धवान् ।सः 'ताजा खबर' इत्यस्य द्वितीय-सीजन-मध्ये दृश्यते

हिमंकगौरस्य निर्देशितस्य काल्पनिकहास्यस्य रोमाञ्चकस्य चलच्चित्रे श्रीपिलगांवकरः, जे.डी.चक्रवर्ती, देवेन् भोजनी, प्रथमेशपराबः, नित्यमथुरः, शिल्पाशुक्ला च अभिनयन्ति अस्मिन् एकस्य स्वच्छताकर्मचारिणः कथा अनुसन्धानं कृतम् अस्ति यः भविष्यस्य पूर्वानुमानं कर्तुं शक्नोति ।