नवीदिल्ली, सोमवासरे मुम्बईनगरे प्रचण्डवृष्ट्या स्थानीयरेलसेवाः विमानसञ्चालनं च प्रभावितम्, येन महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डे इत्यनेन स्थितिसमीक्षा कृता, यदा काङ्ग्रेसनेता राहुलगान्धी बाढग्रस्त असमस्य भ्रमणं कृत्वा राज्यस्य कृते केन्द्रस्य साहाय्यं याचितवान्।

वर्षा-अत्याचारस्य कारणेन मुम्बई-नगरस्य अनेकाः निम्नक्षेत्रेषु जलप्लावनम् अभवत्, येन वाहनानां गतिः प्रभाविता अभवत्, यदा तु नगरस्य, रत्नागिरी-सिन्धुदुर्ग-मण्डलेषु सर्वाणि विद्यालयानि बन्दाः एव अभवन्

महाराष्ट्रविधायकमण्डलस्य द्वयोः सदनयोः स्थगितम् अभवत् यतः बहवः सदस्याः अधिकारिणः च वर्षाकारणात् विधानभवनं प्राप्तुं न शक्तवन्तः।महाराष्ट्रस्य राहतपुनर्वास आपदाप्रबन्धनमन्त्री अनिलपाटिलः एनसीपी एमएलसी अमोल मितकारी च हावड़ा-मुम्बई-रेलयानात् अवतरित्वा किञ्चित् दूरं पटरीषु गतवन्तौ, यस्य विडियो वायरल् अभवत्।

मुख्यमन्त्री शिण्डे मन्त्रालये सभायाः अध्यक्षतां कृत्वा बृहन्मुम्बईनगरपालिकायाः ​​(बीएमसी) नियन्त्रणकक्षस्य दर्शनं कृत्वा अत्यधिकवृष्टेः स्थितिं ज्ञापितवान्।

दक्षिणमुम्बईनगरस्य छत्रपतिशिवाजीमहाराजटर्मिनसस्य (सीएसएमटी)-नगरस्य समीपस्थस्य ठाणे-नगरस्य च मध्ये केन्द्रीयरेलमार्गस्य (सीआर) मुख्यगलियारे द्रुतरेखायां रेलसेवाः विभिन्नस्थानेषु जलप्रलयस्य कारणेन कतिपयेषु घण्टेषु स्थगिताः, अनन्तरं पुनः आरब्धाः इति अधिकारिणः अवदन्।सीआर-अधिकारिणः जनान् यावत् अपरिहार्यं न भवति तावत् यात्रां परिहरन्तु इति आहूतवन्तः।

प्रचण्डवृष्ट्या न्यूनदृश्यतायाः च कारणेन सोमवासरे प्रातः २.२२ वादनतः ३.४० वादनपर्यन्तं मुम्बईविमानस्थानके धावनमार्गस्य कार्याणि स्थगितानि, ५० विमानयानानि च रद्दीकृतानि इति सूत्रेषु उक्तम्।

बृहन्मुम्बई-विद्युत्-आपूर्ति-परिवहन-उपक्रमस्य (BEST) प्रवक्त्रेण प्रातःकाले उक्तं यत् नगरस्य उपनगरेषु च न्यूनातिन्यूनं ४० बसमार्गाः जलप्रलयस्य कारणेन मार्गान्तरिताः वा न्यूनीकृताः वा।समीपस्थे ठाणेमण्डले एकस्मिन् पर्वतशिखरे भूस्खलनं जातम्, येन चतुर्णां गृहाणां निवासिनः निष्कासिताः, ५४ जनानां गृहाणि जलप्लावनानन्तरं उद्धारिताः इति नागरिकाधिकारिणः अवदन्।

विभिन्नक्षेत्रेषु न्यूनातिन्यूनं २७५ गृहेषु क्षतिः जातः, प्रायः २० वाहनानि च व्याप्ताः इति ठाणेमण्डलप्रशासनेन विज्ञप्तौ उक्तम्।

मुम्बई-नगरस्य कुर्ला-घटकोपार-क्षेत्रेषु महाराष्ट्रस्य अन्येषु भागेषु च राष्ट्रिय-आपदा-प्रतिक्रिया-बलस्य दलाः तैनाताः सन्ति ।गोवानगरे अपि तृतीयदिनं यावत् अविरामवृष्टिः अभवत्, तटीयराज्यस्य अनेकाः निम्नक्षेत्राणि प्लावितवन्तः ।

लोकसभायां विपक्षनेता राहुलगान्धी जलप्रलयेन सह ग्रस्तस्य असमस्य भ्रमणं कृत्वा राज्यस्य जनानां सह तिष्ठति, तेषां "संसदे सैनिकः" इति च अवदत्।

सः केन्द्रं तत्क्षणमेव राज्याय सर्वाणि सम्भवं साहाय्यं समर्थनं च प्रसारयितुं आग्रहं कृतवान्।"अहं असम-देशस्य जनानां सह तिष्ठामि, अहं संसदे तेषां सैनिकः अस्मि, केन्द्रसर्वकारेण च आग्रहं करोमि यत् राज्यं प्रति सर्वाणि सम्भवं साहाय्यं समर्थनं च शीघ्रं प्रसारयतु" इति गान्धी 'X' इत्यत्र पोस्ट् कृतवान्, फुलेर्टाल्-नगरस्य जलप्रलय-राहतशिबिरस्य दर्शनानन्तरं असमस्य काचरमण्डले ।

गान्धी अवदत् यत् असमकाङ्ग्रेसनेतारः तस्मै स्थलस्य स्थितिं अवगतवन्तः यत्र २४ लक्षाधिकाः जनाः प्रभाविताः, ५३,००० अपि च ततः अधिकाः जनाः विस्थापिताः, ६० तः अधिकाः जनाः प्राणान् त्यक्तवन्तः च।

इदानीं काजीरङ्गाराष्ट्रियनिकुञ्जे अद्यावधि न्यूनातिन्यूनं १३१ वन्यपशवः मृताः, अन्ये ९६ जनाः उद्धारिताः इति एकः अधिकारी अवदत्।अस्मिन् उद्याने अन्तिमेषु वर्षेषु सर्वाधिकं दुष्टं जलप्रलयः भवति यत्र पूर्वं २०१७ तमे वर्षे बृहत्प्रमाणेन विनाशः अभवत् यदा पशुगलियारेण उच्चभूमिं प्रति प्रवासं कुर्वन्तः ३५० तः अधिकाः वन्यजीवाः जलप्रलयजलेन वाहनस्य आघातेन च मृताः

समीपस्थे अरुणाचलप्रदेशे वर्षाकारणात् उत्पन्नभूस्खलनेन अनेकजिल्हेषु पृष्ठीयसञ्चारः बाधितः इति अधिकारिणः अवदन्।

उत्तराखण्डे अविरामवृष्ट्या कुमाऊनक्षेत्रे नद्यः जलप्लावनम् अभवत्, शतशः ग्रामीणाः मोटरयुक्ताः मार्गाः अवरुद्धाः, चम्पावत-उधमसिंहनगर-मण्डलयोः अनेकाः ग्रामाः अपि अत्यधिकं जलयुक्ताः अभवन्परन्तु गढ़वालक्षेत्रे मौसमस्य सुधारस्य अनन्तरं मौसमकार्यालयेन अत्यधिकवृष्टेः पूर्वानुमानं दृष्ट्वा एकदिनपर्यन्तं स्थगितस्य सोमवासरे चारधामयात्रा पुनः आरब्धा।

पिथोरागढस्य काली, गोरी, सरयू च नद्यः, येषु १२५.५० मि.मी.वृष्टिः अभवत्, ताः खतराचिह्नस्य समीपे प्रवहन्ति स्म, यदा तु राज्ये २०० तः अधिकाः ग्रामीणाः मोटरयुक्ताः मार्गाः भूस्खलनेन मलिनतायाः कारणेन अवरुद्धाः इति देहरादूननगरस्य राज्यस्य आपत्कालीनसञ्चालनकेन्द्रेण उक्तम्।

उधमसिंहनगरमण्डलस्य खातिमा-सीतरगञ्जस्य अतिरिक्तं चम्पावतमण्डलस्य पूर्णगिरीप्रभागे भारी जलप्रलयेन पुलिस, राष्ट्रिय आपदाप्रतिक्रियाबलं, राज्य आपदाप्रतिक्रियाबलस्य च कर्मचारिणः प्रेरिताः।उत्तराखण्डस्य जलबन्धेभ्यः जलस्य मुक्तिः, नदीजलग्रहणक्षेत्रेषु व्यापकवृष्ट्या च तराईप्रदेशस्य अनेकजिल्हेषु उत्तरप्रदेशस्य मैदानीक्षेत्रेषु च तीव्रजलप्लावनम् अभवत्

पीलीभित, लखीमपुर, कुशीनगर, बलरामपुर, श्रावस्ती, गोण्ड मण्डलेषु अनेके ग्रामाः नदीजलग्रहणक्षेत्रेषु व्यापकवृष्ट्या, जलबन्धजलस्य मुक्तिः च कारणेन जलप्रलयेन प्रभाविताः सन्ति।

राष्ट्रिय आपदाप्रतिक्रियाबलस्य दलं ३२ नौकानां साहाय्येन प्रभावितजनानाम् सुरक्षितस्थानं नेतुम् कार्यं कुर्वन् अस्ति इति उक्तम्।हिमाचलप्रदेशस्य केषुचित् भागेषु वर्षायाः कारणात् भूस्खलनं जातम्, येन अधिकारिणः राष्ट्रियराजमार्गसहिताः ७० तः अधिकाः मार्गाः बन्दं कृतवन्तः ।

राजस्थानस्य अनेकभागेषु प्रचण्डवृष्टिः अभवत्, दौसामण्डले बन्दिकुइनगरे विगत २४ घण्टेषु अधिकतमवृष्टिः अभवत् इति अधिकारिणः अवदन्।