28 जून 2024, नई दिल्ली : महिन्द्रा रसदस्य सहकारेण रणनीतिकरूपेण ईटी एज द्वारा प्रस्तुतस्य 28 जून 2024 दिनाङ्के दिल्लीनगरे भारी उद्योग एवं इस्पातराज्यमन्त्री माननीयमन्त्री भूपतिराजु श्रीनिवास वर्मा, रणनीतिक... partner Oracle तथा DTDC Express द्वारा सह-प्रस्तुतम्।

शिखरसम्मेलने वर्मामहोदयेन रसद-उद्योगस्य योजनासु, स्थायि-प्रतिस्पर्धात्मक-भारतीय-इस्पात-उद्योगस्य कृते आपूर्ति-शृङ्खलायाः अनुकूलन-विषये च बहुधा ध्यानं दत्तस्य आवश्यकतायाः विषये बलं दत्तम् |. अस्मिन् क्षेत्रे कार्बनपदचिह्नानां न्यूनीकरणे दृढं ध्यानं स्थापयितुं महत्त्वस्य विषये सः अन्वेषणं साझां कृतवान् ।

शिखरसम्मेलने उद्योगनेतारः, नीतिनिर्मातारः, विशेषज्ञाः च एकत्र आनयत् यत् ते अधिककुशलस्य, स्थायित्वस्य, लचीलस्य च आपूर्तिशृङ्खलापारिस्थितिकीतन्त्रस्य प्रति उत्तममार्गं निर्मातुं अन्वेषणं साझां कर्तुं, अन्वेषणं कर्तुं, आदानप्रदानं च कृतवन्तः

स्वस्य उपस्थित्या आयोजनस्य शोभां दत्त्वा गोआइ-संस्थायाः भारी-उद्योग-इस्पात-राज्यमन्त्री माननीय-मन्त्री भूपतिराजु-श्रीनिवास-वर्मा अवदत् यत्, “भारत-देशः विश्वस्य बृहत्तमेषु प्राकृतिक-संसाधन-भण्डारेषु अन्यतमः अस्ति |. आत्मनिर्भरभारतस्य दृष्ट्या वयं आव्हानानां निवारणं कर्तुं, आपूर्तिशृङ्खलायाः, रसदक्षेत्रस्य च उन्नतिं प्रति मार्गं निर्मातुं लक्ष्यं कुर्मः। परिचालनस्य अनुकूलनार्थं कुशलः आपूर्तिशृङ्खला महत्त्वपूर्णा अस्ति । आपूर्तिशृङ्खलावर्धनार्थं प्रौद्योगिक्याः उपयोगेन प्रक्रियासु क्रान्तिं कर्तुं क्षमता वर्तते। स्थायित्वं इदानीं विकल्पस्य अपेक्षया अनिवार्यम् अस्ति। लचीलानां स्थायिनां च हरित-आपूर्ति-शृङ्खलानां प्रवर्धनं सुनिश्चित्य च उद्दिश्य विविध-कार्यक्रमानाम् माध्यमेन सहितं सर्वकारः स्वस्य समर्थनस्य विस्ताराय समर्पितः अस्ति सागरमाला इत्यादिभिः उपक्रमैः बन्दरगाहदक्षता वर्धिता, रसदव्ययस्य न्यूनता च अभवत् । आपूर्तिशृङ्खलाविकासस्य चालनार्थं नवीनतायाः संस्कृतिं पोषयितुं अत्यावश्यकम्” इति ।

आयोजने उद्योगविषयविशेषज्ञैः जोखिमप्रबन्धनम्, आपूर्तिश्रृङ्खलायां ब्लॉकचेन् प्रौद्योगिकी, आपूर्तिश्रृङ्खला डिजिटाइजेशन, स्थायिप्रथाः, आपूर्तिश्रृङ्खलावित्तं च इत्यादिषु विभिन्नक्षेत्रेषु ज्ञाता मास्टरक्लासाः प्रदर्शिताः।

आपूर्तिश्रृङ्खलायाः परितः सत्रस्य अतिरिक्तं, शिखरसम्मेलने अन्येषु केषुचित् नित्यं वर्धमानेषु उद्योगेषु अपि केन्द्रितम् आसीत् यथा Manufacturing & Heavy Engineering, FMCG, Retail and E-Comm, and Cold Chain and Warehousing इति

आपूर्तिश्रृङ्खलाप्रबन्धनं रसदं च शिखरसम्मेलनं एकं महत्त्वपूर्णं मञ्चं वर्तते यत् देशे सर्वत्र नेतारं एकत्र आनयति, कृतं योगदानं स्वीकुर्वति तथा च अन्तरिक्षे नवीनतानां विचारान् आनयति।

(अस्वीकरणम् : उपर्युक्तं प्रेसविज्ञप्तिः HT Syndication द्वारा प्रदत्ता अस्ति, अस्याः सामग्रीयाः सम्पादकीयदायित्वं न गृह्णीयात्।)।