ताजा घटना जे जे पुर सीमा चौकी के अधिकारक्षेत्रे मालडा मण्डले अभवत्। गोलिकाः श्रुत्वा पार्ष्णिभ्यां गतानां तस्कराणां कस्यापि चोटस्य सम्भावना बीएसएफ-अधिकारिणः न निराकृतवन्तः।

"शुक्रवासरे प्रातः २ वादने कार्यरतः एकः जवानः ३-४ बाङ्गलादेशिनः चतुर्भिः पशुशिरैः सह दृष्टवान् । यदा जवानः तान् आव्हानं कृतवान् तदा तस्कराः किमपि ध्यानं न दत्त्वा सीमायाः समीपं गच्छन्ति स्म । ते अपि तीक्ष्णेन जवानस्य उपरि आक्रमणं कर्तुं प्रयतन्ते स्म धारयुक्तानि शस्त्राणि च तस्य सेवाबन्दूकं हरति।

"ततः जवानः स्वस्य इन्सास्-बन्दूकात् एकं गोलं प्रहारं कर्तुं बाध्यः अभवत्, तदनन्तरं तस्कराः अन्धकारस्य लाभं गृहीत्वा पलायिताः। सुदृढीकरणं तत्स्थानं प्राप्य पशुशिरः, खड्गद्वयं च प्राप्नोत्" इति ए.के. आर्य, DIG एवं प्रवक्ता, BSF, दक्षिण बंगाल सीमा।

शुक्रवासरे अन्यस्मिन् घटनायां एच् सी पुरसीमाचौकीसमीपे बाङ्गलादेशस्य पशुतस्करैः बीएसएफ-जवानस्य उपरि आक्रमणं कृत्वा आत्मरक्षार्थं गोलीकाण्डं कर्तुं बाध्यः अभवत्।

आर्यः अवदत् यत् सीमारक्षकबाङ्गलादेशेन (बीजीबी) एतादृशानां कार्याणां विरुद्धं प्रबलः विरोधः पञ्जीकृतः अस्ति। स्थानीयपुलिसस्थाने अपि प्रतिवेदनं दाखिलम् अस्ति।

"दक्षिणबङ्गसीमायाः सैनिकाः प्रतिदिनं ३-४ एतादृशानां आक्रमणानां सामनां कुर्वन्ति। अस्माकं कर्मचारिणः स्वजीवनस्य जोखिमे अपि संयमं दर्शयित्वा अनुकरणीयं साहसं प्रदर्शयन्ति। अस्माकं कतिपये कर्मचारिणः अपराधिभिः गम्भीररूपेण घातिताः सन्ति।

"मुर्शिदाबादनगरस्य नटनासीमाचौकीयां अपि दिवा एकस्य जवानस्य उपरि आक्रमणं जातम्। तस्य पम्प एक्शन् गन (अघातक) इत्यस्मात् गोलानि प्रहारयितुं, अपराधिनः दूरीकर्तुं स्तब्धग्रेनेड् इत्यस्य उपयोगः च कर्तव्यः आसीत्" इति आर्यः अवदत्।