बीएसएफस्य त्रिपुरासीमायाः महानिरीक्षकः पटेलपीयूषपुरुषोत्तमदासः अवदत् यत् संवेदनशीलसीमाचौकीषु जनशक्तिः सुदृढा कृता अस्ति तथा च सीमान्तक्षेत्रेषु टौट्-तस्कराणां जालस्य दमनार्थं विशेषकार्यक्रमाः आरब्धाः।

“बीएसएफ-सङ्घस्य एतादृशानां सर्वेषां कार्याणां विरुद्धं शून्यसहिष्णुतानीतिः अस्ति तथा च क्षेत्रसेनापतयः टोउट्-जनानाम् ग्रहणार्थं गुप्तचर-आधारित-कार्यक्रमाः आरभ्यत इति सूचिताः” इति अधिकारी मीडिया-माध्यमेभ्यः अवदत्

त्रिपुरा मुख्यमन्त्री मानिकसाहा इत्यनेन राज्ये भारत-बाङ्गलादेश-सीमायां घुसपैठं निवारयितुं बीएसएफ-सङ्घस्य जागरणं वर्धयितुं निर्देशस्य त्रयः दिवसाः अनन्तरं सीमारक्षकबलेन रविवासरे सीमायाः पार्श्वे स्वस्य सुरक्षां अधिकं कठिनं कृतम् इति उक्तम्।

बीएसएफ-आइजी अवदत् यत् सीमा-वेष्टन-क्षेत्रे अन्तरालाः तात्कालिक-विधिना प्लग् क्रियन्ते।

गहनक्षेत्रेषु अतिरिक्तदलानि नियोजिताः सन्ति तथा च राज्यपुलिसैः अन्यसुरक्षासंस्थाभिः सह संयुक्तकार्यक्रमेषु विशेषं ध्यानं दीयते; यस्य परिणामाः भूमौ दृश्यन्ते इति सः अवदत्।

चालूवर्षे २९ कोटिरूप्यकाणां निषिद्धवस्तूनि जब्धं कृत्वा १९८ बाङ्गलादेशीयाः १२ रोहिङ्ग्याः च गृहीताः इति दासः अवदत्, अस्मिन् वर्षे ३२ कोटिरूप्यकाणां मादकद्रव्याणि मनोरोगनिवारकमादकद्रव्याणि च जप्ताः इति च अवदत्।

आईजी इत्यनेन उक्तं यत् सद्यः एव सम्पन्नस्य चतुर्दिवसीयस्य आईजी बीएसएफ-क्षेत्रीयसेनापतिः सीमारक्षकबाङ्गलादेशस्य (बीजीबी) वार्तायां शिलाङ्गनगरे जुलैमासस्य प्रथमदिनात् आरभ्य बाङ्गलादेशस्य प्रचारकानां अपराधिनां च सूचीं युक्तं डोजियरं बीजीबी-सङ्घस्य हस्ते समर्पितं अस्ति, तेषां आश्वासनं च दत्तम् तेषां विरुद्धं भूमिनियमानुसारं कार्यवाही कर्तुं।

“सीमायां दुर्बलपटलानां पहिचानं कृत्वा संयुक्तरूपेण कृतानां विशेषसमन्वितगस्त्यानां वर्धनं कर्तुं बीएसएफ-बीजीबी-द्वयम् अपि सहमतम् । वास्तविकसमयसूचनायाः साझेदारी कर्तुं क्षेत्रसेनापतिस्तरस्य दूरभाषसङ्ख्यानां साझेदारी कर्तुं निर्णयः अपि आगतः” इति आईजी अवदत्।

महानिरीक्षकः अवदत् यत् बहुआयामी दृष्टिकोणेन त्रिपुराराज्ये सुरक्षिता सुरक्षिता च सीमा सुनिश्चिता भविष्यति।

सीमापारतः वर्धमानस्य घुसपैठस्य अनन्तरं त्रिपुरा-मुख्यमन्त्री ४ जुलै दिनाङ्के उच्चस्तरीयसभायां बीएसएफ-पुलिस-अधिकारिभ्यः आक्रमणं, तस्करीं, अवैधव्यापारं, सीमा-अपराधं च निवारयितुं समुचितं उपायं कर्तुं आह।

अवैधप्रवेशस्य कारणेन अगरतलारेलस्थानकात् महिलाः बालकाः च सहिताः प्रायः १०० बाङ्गलादेशीयाः नागरिकाः गृहीताः सन्ति, उत्तरत्रिपुरामण्डले विगतमासद्वये षट् महिलाः सप्तबालकाः च सहिताः २५ रोहिङ्ग्याः गृहीताः।

त्रिपुरा (भारत) अवैधरूपेण प्रवेशात् पूर्वं रोहिंग्या-जनाः बाङ्गलादेशस्य कोक्स-बाजार-स्थले स्वशिबिरात् पलायिताः, यत्र २०१७ तमे वर्षात् म्यान्मार-देशात् विस्थापिताः दशलाखाधिकाः रोहिंग्या-जनाः निवसन्ति