नोएडा, नोएडा अन्तर्राष्ट्रीयविमानस्थानकेन मंगलवासरे उक्तं यत् भारतपेट्रोलियमनिगमलिमिटेड् इत्यनेन पियालाटर्मिनलतः जेवरनगरस्य विमानस्थानके टङ्कफार्मपर्यन्तं ३५ कि.मी.

विमानस्थानकं बीपीसीएल च एकं सम्झौतां कृतवन्तौ, यत् २० फरवरी दिनाङ्के हस्ताक्षरितम् अस्ति यत् विमानस्थानकस्य एटीएफ-माङ्गं कुशलतया पूरयितुं कार्यस्य कृते कार्बो-उत्सर्जनं न्यूनीकर्तुं च इति विज्ञप्तौ उक्तम्।

बीपीसीएलस्य पियाला-अन्तस्थानकं हरियाणा-राज्यस्य फरीदाबाद-नगरे स्थितम् अस्ति ।

समर्पिता एटीएफ-पाइपलाइन् ३४ कि.मी.तः अधिकं विस्तृता भविष्यति, अपि च विमानस्थानकपरिसरस्य अन्तः १.कि.मी.पर्यन्तं विस्तारिता भविष्यति इति नोएडा-अन्तर्राष्ट्रीयविमानस्थानकेन उक्तम्।

"एकदा कार्यरतं जातं चेत् एषा पाइपलाइनः सामान्य/अनुबन्धवाहन-आधारेण कार्यं करिष्यति, येन विमानस्थानकं प्रति निर्विघ्न-इन्धन-परिवहनं सुनिश्चितं भविष्यति" इति तया उक्तम् ।

"नोएडा-अन्तर्राष्ट्रीयविमानस्थानकस्य पर्यावरण-प्रबन्धनस्य प्रतिबद्धतायाः सह सङ्गतम्, एषा सामान्य-उपयोग-इन्धन-परिवहन-पाइपलाइन् ईंधन-प्राप्ति-सञ्चालनं सुलभं करिष्यति, टङ्क-लोर्-आन्दोलनस्य आवश्यकतां समाप्तं कृत्वा उत्सर्जनं न्यूनीकरिष्यति" इति अत्र अजोडत्

बीपीसीएलस्य निदेशकः (विपणन) सुखमलजैनः अवदत् यत् भारते विमानस्थानकेषु एटीएफ-सुविधानां, तत्सम्बद्धानां आधारभूतसंरचनानां च स्थापनायां कम्पनी अग्रणी अस्ति, यदा देशे विमानन-उद्योगस्य उड्डयनम् अभवत्।

सः ईंधनस्य मार्गपरिवहनं न्यूनीकृत्य कार्बन उत्सर्जनस्य न्यूनीकरणाय बीपीसीएलस्य प्रतिबद्धतायाः अपि बलं दत्तवान्, वक्तव्यस्य अनुसारं अधिकं स्थायिभविष्यस्य पोषणं च कृतवान्।

विमानस्थानकस्य मुख्यसञ्चालनपदाधिकारी किरणजैनः अवदत् यत् सहकार्यं रोआ परिवहनस्य तुलने तरलईंधनस्य परिवहनार्थं अधिकं किफायती भवति इति लागत-कुशलं स्थायि-समाधानं प्रदातुं तेषां सामरिक-दृष्टि-सङ्गतिं करोति।

"अस्माकं विश्वासः अस्ति यत् एतत् कदमः कार्बन उत्सर्जनं न्यूनीकरिष्यति तथा च ou समग्रदक्षतां वर्धयिष्यति, अधिकस्थायिभविष्यस्य योगदानं करिष्यति, यत् घण्टायाः आवश्यकता अस्ति," जैनः अजोडत्।

ग्रीनफील्ड् परियोजना दिल्लीतः यमुन् द्रुतमार्गेण सह केचन ७५ कि.मी दूरे स्थिता अस्ति, अस्य वर्षस्य अन्ते विकासस्य प्रथमचरणस्य अनन्तरं वाणिज्यिकसेवानां कृते उद्घाटिता भविष्यति इति अधिकारिणां कथनम् अस्ति।

एकः धावनमार्गः एकः टर्मिनल् च भवति इति प्रथमचरणस्य विमानस्थानकस्य प्रतिवर्षं १२ मिलियनयात्रिकाणां यातायातस्य नियन्त्रणस्य क्षमता भविष्यति ।

चतुर्णां विकासचरणानाम् समाप्तेः अनन्तरं विमानस्थानकं प्रतिवर्षं ७ कोटि यात्रिकाणां पोषणं कर्तुं शक्नोति इति ते अवदन्।