विश्वमरुभूमिकरणस्य अनावृष्टिदिवसस्य च अवसरे यूएनसीसीडी इत्यनेन रविवासरे जर्मनीदेशस्य बोन्नगरे एकस्मिन् कार्यक्रमे १० भूमिनायकानां नाम घोषितम्।

सकोरे इत्येतस्मात् अपि च अन्ये भूमिनायकाः ब्राजील्, कोस्टा रिका, जर्मनी, माली, मोल्डोवा, मोरक्को, फिलिपिन्स्, अमेरिका, जिम्बाब्वे च देशेभ्यः सन्ति ।

कृषकपरिवारस्य सकोरे इत्यस्य यांत्रिक-इञ्जिनीयरिङ्ग-विषये स्नातकपदवी अस्ति ।

"अहं प्राकृतिककृषेः विषये अनुरागी अस्मि तथा च अपशिष्टप्रबन्धने तकनीकीविशेषज्ञता अस्ति। विज्ञानाश्रमे मया जैविककचरान् खादरूपेण परिवर्तयितुं अनेकाः व्यय-प्रभाविणः यांत्रिक-उपकरणाः विकसिताः। मया उपयोगेन समाजस्य वास्तविकजीवनस्य समस्यानां समाधानस्य विषये अनेकाः सामाजिक-नवीनीकरणाः नवीनाः कृताः पर्यावरण-अनुकूलं, व्यय-प्रभावी च प्रौद्योगिकी" इति वर्डप्रेस्-स्थले तस्य जालपुटे पठ्यते ।

"कृषिभूमिषु मृदाक्षयस्य समस्यानां समाधानार्थं सः भावुकः अस्ति। सः अभिनवकृषिवानिकीप्रतिमानद्वारा स्वसमुदायस्य लघु-सीमान्तकृषकाणां सशक्तिकरणाय प्रतिबद्धः अस्ति" इति यूएनसीसीडी-संस्थायाः प्रशस्तिपत्रे उक्तम्।

"कृषकसमुदाये वर्धमानः अहं तस्य दुःखस्य दारिद्र्यस्य च साक्षी अभवम् यत् महाराष्ट्रस्य कृषकस्य अपरिहार्यं भाग्यम् इव भासते स्म" इति सकोरे अवदत्, आर्थिकसंकटस्य, विषाक्तरसायनानां प्रयोगस्य च संयोजनं कृत्वा अस्थायिकृषिविधिः भवति इति च अवदत् , जलवायुपरिवर्तनस्य प्रभावाः च कृषकाणां उपरि महत् भारं निर्मान्ति ।

कार्यक्रमं सम्बोधयन् संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् अवदत् यत् "यथा अस्मिन् वर्षे विश्वदिवसस्य केन्द्रबिन्दुः अस्मान् स्मारयति, अस्माभिः "भूमिकृते एकीकृताः" भवितुमर्हन्ति।सरकाराः, व्यवसायाः, शिक्षाविदः, समुदायाः, इत्यादयः च एकत्र आगत्य, कार्यं कर्तुं च अर्हन्ति . ;तथा च वार्तायां युवानां श्रवणं सुनिश्चितं कुर्वन्तु।

भूमिक्षयः विश्वस्य ४० प्रतिशतं यावत् भूमिं विश्वस्य प्रायः आर्धं जनसंख्यां च प्रभावितं करोति इति यूएनसीसीडी इत्यनेन उक्तं यत् सर्वाधिकं व्ययः ये न्यूनतया स्वीकुर्वन्ति ते एव वहन्ति: आदिवासीसमुदायाः, ग्रामीणगृहाणि, लघुकृषकाः, विशेषतः युवानः महिलाः च। विकासशीलदेशेषु निवसन्तः एककोटिभ्यः अधिकाः युवानः भूमौ प्राकृतिकसम्पदां च आश्रिताः सन्ति ।

भूमिपुनर्स्थापने युवानां संलग्नता आगामिषु १५ वर्षेषु आवश्यकानि अनुमानतः ६० कोटिकार्यस्थानानि सृजितुं शक्नुवन्ति, येन आर्थिकवृद्धौ पर्यावरणस्थायित्वं च द्वयोः योगदानं भवति इति अत्र उक्तम्।

जर्मनीदेशस्य संघीयगणराज्यस्य राष्ट्रपतिः फ्रैङ्क्-वाल्टर स्टैन्मेयरः अवदत् यत् "उत्तममृत्तिका, सुरक्षिताहारः, स्वच्छजलं च इत्यस्मात् अधिकं महत्त्वपूर्णं, अधिकं मूलभूतं किमपि नास्ति। अतः मिलित्वा कार्यं कुर्मः! तथा च सुनिश्चितं कर्तुं युवानः आनयामः यत् अद्यत्वे अस्माकं निर्णयाः श्वः तेषां सुभवनं सुनिश्चितं कुर्वन्ति” इति।

"अस्माकं भूमिस्य भविष्यम् अस्माकं ग्रहस्य भविष्यम् अस्ति। २०५० तमे वर्षे १० अर्बं जनाः अस्मिन् महत्त्वपूर्णे संसाधने आश्रिताः भविष्यन्ति। तथापि वयं प्रत्येकं सेकण्ड् भूमिक्षयस्य कारणेन चतुर्णां फुटबॉलक्षेत्राणां समकक्षं हानिम् अनुभवामः" इति 2050 तमस्य वर्षस्य कार्यकारीसचिवः इब्राहिम थियावः अवदत्। यूएनसीसीडी।