नवीदिल्ली [भारत], गुजरातस्य गिरसोमनाथमण्डले तलाला टो इत्यस्मिन् आमस्य उत्कृष्टताकेन्द्रं कृषकाणां कृते प्रशिक्षणं प्रदाति o उच्चघनत्वयुक्तस्य आमवृक्षस्य कृषिः च, एषा पद्धतिः इजरायल्-ऑस्ट्रेलिया-सदृशेषु देशेषु पूर्वमेव लोकप्रियः अस्ति कृषकः एकस्मिन् एकरभूमौ ४०० यावत् वनस्पतयः रोपयितुं शक्नोति, चतुर्लक्षरूप्यकाणि यावत् अर्जयितुं शक्नोति । केन्द्रस्य एसएमएस-उद्यान-अधिकारी वीएच-बराड् एएनआई-सञ्चारमाध्यमेन अवदत् यत् भारते उच्च-घनत्व-कृषिः नूतना अवधारणा अस्ति किन्तु इजरायल्-देशे सुस्थापिता अस्ति। इजरायलसहकारेण २०१२ तमे वर्षे स्थापितं केन्द्रं कृषकाणां प्रशिक्षणं प्रदाति तथा च आमकृषेः नवीनतमसंशोधनस्य विषये तेषां अद्यतनीकरणं करोति। बराडस्य मते पारम्परिकपद्धतीनां तुलने उच्चघनत्वयुक्तं कृषिं अधिकं प्रबन्धनीयं लाभप्रदं च भवति । अस्मिन् ४० पादपरिमितवृक्षाणां कायाकल्पाय १०-१ पादपर्यन्तं कटयित्वा अन्तरालेषु नूतनानां वृक्षाणां रोपणं भवति । एतेन पद्धत्या वर्षत्रयस्य अन्तः फलं प्राप्यते "उच्चघनत्वकृषिः जलवायुपरिवर्तनस्य कारणेन न्यूनोत्पादनस्य अपि पूर्तिं कर्तुं शक्नोति। A वयं लघुभूमौ अधिकानि वनस्पतयः वर्धयितुं शक्नुमः। तेषां परिपालनं कीटनाशकस्य छंटनीद्वारा कर्तुं शक्यते। एवं प्रकारेण कृषकः कर्तुं शक्नोति get good exportable quality mangos fro उच्चघनत्वस्य कृषिः" इति सः अवदत्। केन्द्रं न केवलं कृषकान् शिक्षयति प्रशिक्षयति च अपितु रियायतीदरेण आम्रवृक्षान् अपि प्रदाति। गतवर्षे ३.५ सहस्रं कृषकान् प्रशिक्षितवान्, २५-३० सहस्राणि रोपमाः आपूर्तिं च कृतवान् । उच्चघनत्वयुक्तस्य आमवृक्षस्य अतिरिक्तं कृषकाः एक्जोटी आमस्य कृषिः अपि अन्वेषयन्ति, जापानदेशस्य मियाजाकी, अमेरिकादेशस्य टॉमी एट्किन्स्, थाईलैण्ड्देशस्य अन्यदेशानां च अन्यजातीयानां विषये ध्यानं ददति गुजरातस्य सासनगिरनगरस्य कृषकः सुमीतशमसुद्दीनझरिया इत्यनेन उल्लेखः कृतः यत् तेषां कृषिक्षेत्रे विदेशीयानां उच्चजातीयानां, पारम्परिकभारतीयजातीयानां च सहितं प्रायः ३०० प्रकाराः आमस्य संग्रहणं कृतम् अस्ति। "मियाजाकी आमस्य महत्तमः प्रकारः अस्ति यस्य मूल्यं १००० टी १०००० रुप्यकाणां मध्ये भवितुम् अर्हति। अस्य उत्तमः स्वादः भवति, एकवारं विदारितः चेत् रक्तवर्णीयः भवति। जापानदेशे कृषकाणां कृते प्रतिकिलोग्रामं २.५ तः २.७५ लक्षं यावत् फ्रेमरमूल्यं प्रोत्साहयितुं। उवाच । सः मियाजाकी इत्यादीनां प्रजातीनां प्रकाशनं कृतवान्, यः उच्चमूल्येन, स्वादेन च प्रसिद्धः, एकः टॉमी एट्किन्स्, यः न्यूनशर्करायाः मात्रायाः कारणात् मधुमेह-अनुकूलः अस्ति । ते अपि इजरायल्-देशस्य शीर्ष-विविधतायाः माया-आम्रस्य कृषिं कुर्वन्ति । "वयं एतानि वनस्पतयः रोपयामः ततः कृषकाणां कृते विक्रयामः" इति सुमीतः अवदत् वयं महाविद्यालयेषु छात्राणां प्रशिक्षणमपि दद्मः" इति सः अजोडत्। अपि च, ते महाविद्यालयस्य छात्राणां प्रशिक्षणं प्रदास्यन्ति तथा च आल्फोन्सो-बेगम्पल्ली-आम्रस्य पारं कृत्वा विकसितानां सोन्पारी इत्यादीनां रोगप्रतिरोधीनां प्रजातीनां प्रचारं कुर्वन्ति उच्चघनत्वयुक्तेषु आमवृक्षेषु वनस्पतयः समीपस्थं भवन्ति, तथा च तेषां ऊर्ध्वता छटाकरणेन, छंटनीयाश्च माध्यमेन निर्वाह्यते । वर्षत्रयेण अन्तः प्रत्येकं पादपं परिपक्वं भवति, फलं दातुं आरभते, एकैकेन एकरे सम्भाव्यतया ३-४ लक्षरूप्यकाणां आयः भवति इति सुमीतस्य दावान् अकरोत् ।