चेन्नैनगरस्य बीएमडब्ल्यू समूहसंयंत्रे निर्मितं नूतनं बीएमडब्ल्यू ३३०लि एम स्पोर्ट् प्रो ३३०लि पेट्रोलरूपान्तरे ६२,६०,००० रुप्यकाणां पूर्वशोरूममूल्येन कम्पनीयाः सर्वेषु डीलरशिपेषु, ऑनलाइनदुकानेषु च उपलब्धं नास्ति।



"अस्य एम स्पोर्ट् प्रो अवतारस्य मध्ये, कारः न केवलं बोल्डरः अपितु th सर्वोत्तम-वर्गस्य प्रौद्योगिकीम् अपि प्रदाति। अस्य उत्तम-चालनक्षमतायाः सह, नवीनं BMW Series Gran Limousine M Sport Pro Edition bein परमस्य प्रतिष्ठायाः प्रति सच्चा तिष्ठति sports sedan" इति बीएमडब्ल्यू ग्रुप् इण्डिया इत्यस्य अध्यक्षः विक्रमपवाहः विज्ञप्तौ उक्तवान्।



नूतनं कारं चतुर्षु धातुरङ्गकार्येषु उपलभ्यते
, कार्बनब्लैक् तथा पोर्टिमाओ ब्लू।



कारः द्विलीटरचतुःसिलिण्डरपेट्रोलइञ्जिनेन सह आगच्छति यत् २५८ एचपी (अश्वशक्तिः) अधिकतमं टोर्क् ४०० एनएम (न्यूटनमीटर्) १५५०-४,४०० आरपीएम (प्रतिनिमेषक्रान्तिः) च उत्पादयति



0 -100 कि.मी./घण्टातः केवलं 6.2 सेकेण्ड् मध्ये एव अस्य कारस्य गतिः भवति इति th कम्पनीयाः अनुसारम्।



सुरक्षायै कारस्य षट् एयरबैग्स्, एटेन्टिवनेस् असिस्टेंस, कॉर्नरिंग् ब्रेक कण्ट्रोल् (CBC) सहितं डायनामी स्टेबिलिटी कण्ट्रोल् (DSC), ऑटो होल्ड् इत्यनेन सह इलेक्ट्री पार्किंग ब्रेक, साइड-इम्पैक्ट् प्रोटेक्शन्, इलेक्ट्रॉनिक वेहिक् इमोबिलाइजर तथा क्रैश सेन्सर इत्यादयः सन्ति