नाइट् फ्रैङ्क् इण्डिया इत्यस्य प्रतिवेदने उक्तं यत्, एतेषु लेनदेनेषु ३३ प्रतिशतं (वर्षे वर्षे) वृद्धिः अभवत्, यत् एच्१ २०२३ तमे वर्षे २६.१ मिलियन वर्गफीट् आसीत्

बेङ्गलूरु-नगरं ८४ लक्षं वर्गफीट्-परिमितं लेनदेनं कृत्वा बृहत्तमं कार्यालयविपण्यं एव अभवत्, यत् अष्टनगरेषु कुलकार्यालयमात्रायां लेनदेनस्य २६ प्रतिशतं भवति

मुम्बई (५.८ मिलियन वर्गफीट्) तथा दिल्ली-एनसीआर (५.७ मिलियन वर्गफुट) देशस्य अन्ये प्रमुखाः वाणिज्यिकबाजाराः आसन् ।

अहमदाबाद-नगरे लघु-आधारेण अपि २१८ प्रतिशतं (वर्षे वर्षे) सर्वाधिकं प्रबलवृद्धिः अभवत् ।

नगरे ग्रेड-ए-स्थानस्य तीव्रसीमायाः कारणेन लेनदेनस्य मात्रायां न्यूनतां दृष्ट्वा चेन्नै-नगरं एकमात्रं विपण्यम् आसीत् इति प्रतिवेदने उक्तम्

अस्मिन् वर्षे प्रथमार्धे अष्टनगरेषु १,७३,२४१ यूनिट् विक्रीताः इति कारणेन आवासीयविक्रयः ११ वर्षस्य उच्चतमं स्तरं प्राप्तवान् ।

भारतस्य अचलसम्पत्विपण्यं विगतकेषु त्रैमासिकेषु सशक्तानाम् आर्थिकमूलभूतानाम्, स्थिरसामाजिकराजनैतिकस्थितीनां च कारणेन उल्लासपूर्णं जातम्” इति नाइट् फ्रैङ्क् इण्डिया इत्यस्य अध्यक्षः प्रबन्धनिदेशकः च शिशिरबैजलः अवदत्।

आवासीयबाजारे प्रीमियमवर्गेण लंगरितस्य वर्षवर्षस्य ११ प्रतिशतस्य महती वृद्धिः अभवत्, यत् एच्१ २०२४ तमे वर्षे सर्वेषां विक्रयस्य ३४ प्रतिशतं भवति स्म

“सामाजिक-आर्थिक-राजनैतिक-स्थितौ निरन्तर-स्थिरतायाः अस्माकं अपेक्षायाः आधारेण तथा च वर्तमान-वृद्धेः प्रक्षेपवक्रस्य आधारेण, आवासीय-व्यापारिक-कार्यालय-लेनदेनयोः अभिलेख-उच्चतां ज्ञापयित्वा २०२४-वर्षस्य सशक्त-समाप्तेः प्रत्याशा अस्ति” इति बैजलः अजोडत्

२०२४ तमस्य वर्षस्य एच्१ मध्ये भारतस्य सम्मुखीभूतव्यापाराः १४.३ मिलियन वर्गफीट् पट्टे दत्तवन्तः यत् पट्टेः कुलमात्रायाः ४१ प्रतिशतं भवति स्म यदा एच्१ २०२३ तमे वर्षे ३५ प्रतिशतं भवति स्म ।

“भारतीय अर्थव्यवस्थायाः उपभोक्तृविपण्यस्य च सम्भावनासु दृढविश्वासस्य कारणं एषा वृद्धिः भवितुम् अर्हति” इति प्रतिवेदने उक्तम् ।