नवीदिल्ली, भारतस्य वर्धमानमागधां पूरयितुं २०२८ तमवर्षपर्यन्तं अतिरिक्तं १.७-३.६ जीडब्ल्यू डाटा सेण्टरक्षमता आवश्यकी भविष्यति, यत् पूर्वमेव निर्माणाधीनस्य योजनायाः च चरणस्य २.३२ जीडब्ल्यू क्षमतायाः अधिकाधिकं भवति इति कुशमैन् एण्ड् वेकफील्ड् इत्यस्य सूचना अस्ति

रियल एस्टेट् सल्लाहकारः Cushman & Wakefield इत्यनेन बुधवासरे 'Is India Building Enough to Power its Digital Transformation?'

प्रतिवेदने रूढिवादी अनुमानं कृतम् अस्ति यत् भारते अन्यैः प्रमुखैः अर्थव्यवस्थाभिः सह सङ्गतिं कर्तुं सम्भाव्यमानस्य आँकडाकेन्द्रक्षमतायाः आवश्यकता भविष्यति। २.३२ जीडब्ल्यू कोलो क्षमतायाः नियोजितविकासात् उपरि अतिरिक्तं १.७-३.६ जीडब्ल्यू आँकडाकेन्द्रक्षमतायाः आवश्यकता भविष्यति ।

२०२३ तमस्य वर्षस्य अन्ते भारतस्य स्थापिता कोलोकेशन (कोलो) डाटा सेण्टर क्षमता ९७७ मेगावाट् (IT load) आसीत् । २०२३ तमे वर्षे तस्य शीर्षसप्तभारतीयनगरेषु प्रायः २५८ मेगावाट् विद्युत्प्रवाहः आगतः ।

एषा भयंकरः संख्या अस्ति तथा च २०२२ तमे वर्षे क्षमतावर्धनं अतिक्रान्तवती यत् १२६ मेगावाट् यावत् आसीत् इति प्रतिवेदने उक्तम्।

सल्लाहकारः अवदत् यत् १९GB तः अधिके भारतीयाः तुलनीयराष्ट्रेषु प्रतिमासं सर्वाधिकं आँकडानां उपभोक्तारः अभवन् ।

तदपि अद्य भारतं अन्तर्जाल-स्मार्टफोन-प्रवेशयोः पश्चात् अस्ति, यत् आँकडा-केन्द्र-खण्डः यत् परिमाणं विस्तारं च प्रतिबिम्बयति तत् प्रतिबिम्बयति |.

भारतस्य वर्तमाननिर्माणाधीनकोलोक्षमतावर्धनं २०२४-२०२८ कृते १.०३ जीडब्ल्यू अस्ति, अतिरिक्तं १.२९ जीडब्ल्यू योजना अस्ति, येन २०२८ तमवर्षपर्यन्तं कुलप्रक्षेपितक्षमता ३.२९ जीडब्ल्यू यावत् भवति

एषा घातीयवृद्धिः कारकसङ्गमेन प्रेरिता अस्ति, यत्र वर्धमानेन डिजिटलप्रवेशेन ईंधनयुक्तेन आँकडा-उपभोगे महती वृद्धिः, आँकडा-गहन-प्रौद्योगिकीनां स्वीकरणं च अस्ति इति सल्लाहकारः अवदत्।

उल्लेखनीयं यत् अस्याः आपूर्तिस्य ९० प्रतिशताधिकं भागं मुम्बई (यत् स्पष्टं नेता अस्ति), चेन्नै, दिल्ली एनसीआर, हैदराबाद इत्यादिषु प्रमुखबाजारेषु केन्द्रीकृता अस्ति - यत् भारते नूतनदत्तांशकेन्द्रकेन्द्ररूपेण द्रुतगत्या उद्भवति।

प्रतिवेदने भारते आँकडाकेन्द्राणां विशालः न्यूनप्रवेशः प्रकाशितः, तथा च पाइपलाइने अधिकानि परियोजनानि योजयितुं निवेशान् महत्त्वपूर्णतया वर्धयितुं आवश्यकता वर्तते इति।

निवेशस्य एषा वृद्धिः कृत्रिमबुद्धेः (AI) वर्धमानमागधां विचार्य अपि प्रासंगिका अस्ति यत् भारते आँकडाकेन्द्रानां समग्रमागधां अधिकं वर्धयिष्यति इति अपेक्षा अस्ति।

भारतस्य सम्भाव्यदत्तांशकेन्द्रक्षमतायाः आकलनाय प्रतिवेदने द्वौ विशिष्टौ दृष्टिकोणौ प्रयुक्तौ स्तः ।

अन्यैः राष्ट्रैः सह प्रमुखमापकानाम् (मोबाइल-दत्तांश-उपभोगः, अन्तर्जाल-उपयोक्तृणां संख्या च) तुलनां कृत्वा एतत् प्रकाशयति यत् भारतं अति-आपूर्ति-स्थितौ प्राप्तुं दूरम् अस्ति, अपितु स्थूलरूपेण न्यून-प्रवेशः अस्ति इति सल्लाहकारः अवदत्।

एशिया प्रशान्तस्य प्रबन्धनिदेशकः मुख्यः डाटा सेण्टर सल्लाहकारदलः विवेकदहिया इत्यनेन अपि उक्तं यत्, "भारतीयदत्तांशकेन्द्रस्य उद्योगः विगतकेषु वर्षेषु घातीयवृद्धिं दृष्टवान् अस्ति। एतत् विशेषतः कोविडस्य पश्चात्, डिजिटलप्रवेशस्तरस्य, स्वीकरणस्य च तीव्रविस्तारेण ईंधनं प्राप्नोति 5G, क्लाउड् कम्प्यूटिङ्ग्, IoT, तथा च जेनरेटिव् एआइ इत्यादीनां नवयुगस्य प्रौद्योगिकीनां ।"

अस्मिन् प्रतिवेदने भारतस्य दत्तांशकेन्द्रक्षेत्रे अप्रयुक्तक्षमता प्रकाशिता इति सः अवदत्।

दहिया अवदत् यत्, "अस्माकं विश्वासः अस्ति यत् भारते स्वस्थतर-अनुपातं प्राप्तुं स्थापितानां कुलस्य ५ जीडब्ल्यू-६.९ जीडब्ल्यू-समीपस्य आवश्यकता वर्तते। अतः निर्माणाधीनानां वा योजनाकृतानां वा अतिरिक्तपरियोजनानां १.७-३.६ जीडब्ल्यू अतिरिक्तपरियोजनानां आरम्भः आवश्यकः अस्ति।"

सः एतत् वृद्धिप्रक्षेपवक्रं निरन्तरं भविष्यति इति पूर्वानुमानं कृतवान् तथा च विद्यमानानाम् खिलाडयः विस्तारं प्राप्नुयुः, नूतनाः प्रवेशकाः च निकट-मध्यमकालस्य विपण्यां सम्मिलितुं च अपेक्षितवान्