हाजिरा (गुजरात) [भारत], लद्दाखनगरे चीनस्य विपरीतभागे तैनातानां भारतीयसैनिकानाम् एकं प्रमुखं प्रवर्धनं कृत्वा प्रमुखं रक्षासंशोधनसंस्था रक्षासंशोधनविकाससङ्गठनं (DRDO) निजीक्षेत्रस्य फर्मः लार्सन् एण्ड् टौब्रो (L&T) च... the indigenous प्रकाश टङ्क ज़ोरावार।

डीआरडीओ प्रमुखः डॉ. समीर वी कामतः अद्य गुजरातस्य हाजिरानगरस्य लार्सेन् एण्ड् टौब्रो संयंत्रे परियोजनायां प्रगतेः समीक्षां कृतवान्।

लद्दाखस्य उच्चोच्चक्षेत्राणां कृते वर्षद्वयस्य अभिलेखसमये विकसिता एषा टङ्की स्वदेशीयनिर्माणक्षेत्रे भारतीयप्रगतेः साक्षी अस्ति।

डीआरडीओ, एल एण्ड टी च रूस-युक्रेन-सङ्घर्षात् पाठं ज्ञात्वा टङ्के भ्रमन्तः गोलाबारूदेषु यूएसवी-इत्येतत् एकीकृतवन्तौ ।

२५ टनभारयुक्तं लघुटङ्कं ज़ोरावारं तथा च प्रथमवारं, एतावता अल्पेन समये ताजा टङ्की डिजाइनं कृत्वा परीक्षणार्थं सज्जं कृतम् अस्ति।

एतेषु ५९ टङ्काः प्रारम्भे सेनायाः कृते प्रदत्ताः भविष्यन्ति तथा च एतेषां २९५ अधिकानां बख्रिष्टवाहनानां प्रमुखकार्यक्रमस्य अग्रधावकः भविष्यति।

भारतीयवायुसेना सी-१७ वर्गस्य परिवहनविमानस्य एकस्मिन् समये द्वौ टङ्कौ आपूर्तिं कर्तुं शक्नोति यतः टङ्कः लघुः भवति, पर्वत उपत्यकेषु च उच्चवेगेन चालयितुं शक्यते

आगामिषु १२-१८ मासेषु परीक्षणं सम्पन्नं भवति, प्रेरणार्थं च सज्जं भविष्यति इति अपेक्षा अस्ति ।

प्रथमं गोलाबारूदं बेल्जियमदेशात् आगच्छति चेदपि डीआरडीओ गोलाबारूदस्य स्वदेशीयरूपेण विकासाय सज्जः अस्ति ।